________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जन कथा
णेवा ॥२२॥
भरतचक्रि चरित्रम्
条密密密密密密密深染带染婆婆举染带密深染染梁馨馨馨
द्वासप्ततेः श्रेष्ठपुर--सहस्राणामधीश्वरः । सहस्रोनं द्रोणमुख-लक्षं च परिरक्षयन् ॥ ६ ॥ गुह्यकानां षोडशभिः, सहस्त्रैः सेवितोऽनिशम् । षट्खण्डं भरतक्षेत्र-मखण्डाज्ञः प्रपालयन् ।। ७ ॥ चतुषष्टिसहस्रान्तः-पुरखीभिः सहान्वहम् । क्रीडन् पूर्वोक्तपूप्यट-पुष्पाभं सौख्यमाश्रयन् ॥८॥ ऋषभस्वामिनिर्वाणा-स्पदेष्टापदपर्वते । चैत्ये स्वकारिते भक्त्या, जिनबिम्बानि पूजयन् ॥९॥ साधर्मिकाणां वात्सल्यं, कुर्वनाश्रितवत्सलः। पूर्वलक्षाणि षट् क्षोणी-हर्यश्वः सोऽत्यवाहयत् ॥ १०॥ (अष्टभि कुलकम्) अन्यदा प्रातरभ्यक्तो-द्वर्तितस्नपिताङ्गकः । आदर्शसदन सोऽगा-सर्वालङ्कारभूषितः ॥ ११ ॥ तत्राऽऽत्मदर्श महति, पश्यश्चक्री निजं वपुः । भ्रष्टाङ्गुलीयकामेकां, ददर्श स्वकराङ्गुलीम् ॥ १२ ॥ अशोभमानां तां प्रेक्ष्य, प्रेक्षावान् माधवाग्रणीः । सकलानप्यलङ्कारा-नेकैकमुदतारयत् ॥ १३ ॥ तत उज्झितपाथोज, पद्माकरमिवाऽऽत्मनः । विलोक्य वपुरश्रीक-मिति दभ्यो धराधवः ॥ १४ ॥ अहो ! आगन्तुकैरेव-द्रव्यैरङ्ग विराजते । स्वाभाविकं तु सौन्दर्य, किमप्यस्य न दृश्यते ! ॥ १५ ॥ स्वरूपासारतां वक्ति, यस्य संस्कारसारता । मोहादेव तदप्यङ्ग, जना जानन्ति मजुलम् ! ॥ १६ ॥ मनोज्ञमप्यन्नपान-पुष्पगन्धांशुकादिकम् । विनश्यत्यस्य सङ्गेन, ब्रह्मचर्यमिव स्त्रियाः ॥ १७ ॥ तदहो निर्विवेकत्वं, विदुषामपि बालवत् । ये देहस्येदृशस्यापि, कृते पापानि कुर्वते ॥ १८॥ तन्मोक्षदायि मानुष्यं, शरीरार्थेन पाप्मना । द्यूतेनेव द्युसद्रत्नं, युक्तं नाशयितुं न मे ॥ १९ ॥ ध्यायनित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् । आरूढः क्षपकश्रेणी निश्रेणी, शिवसबनः ॥२०॥
華型路感染密密密密密密密密亲张张张张继梁晓陈晓帶路
॥२१
For Private and Personal Use Only