________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथा
सनत्कुमार चरित्रम्
柴柴柴柴號聯聯继端端蹤器鉴凝器蒸發器樂樂端聯端端樂器樂
चक्रवर्तिश्रियं त्यक्त्वा, प्रज्वलत्तृणपूलवत् । अहो सनत्कुमारोऽयं, तप्यते दुस्तपं तपः॥ ४८ ॥ तपोमहात्म्यलब्धासु, सास्वपि हि लब्धिषु । शरीरनिरपेक्षोऽयं, स्वरोगान्न चिकित्सति ॥ ४९॥ अश्रद्दधानौ तद्वाक्यं, वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च, तत्समीपमुपेयतुः ॥५०॥ ऊचतुश्च महाभाग, किं रोगैः परिताम्यसि । वैद्यावावां चिकित्साबो, विश्वं स्वैरेव भेषजैः ॥ ५१ ॥ यदि त्वमनुजानासि, रोगग्रस्तशरीरकः । तदह्वाय निगृह्णीवो रोगानुपचितांस्तव ॥५२॥ ततः सनत्कुमारोऽपि प्रत्यूचे भोश्चिकित्सकौ । द्विविधा देहिनां रोगा, द्रव्यतो भावतोऽपि च ॥ ५३॥ कोधमानमायालोभा, भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानु-गामिनोऽनन्तदुःखदाः ॥ ५४॥ तांश्चिकित्सितुमीशी, चेटुवां तहिं चिकित्सतम् । अथो चिकित्सथो द्रव्यरोगांस्तद्वत पश्यतम् ॥ ५५ ॥ ततोऽङ्गुली गलत्यामां, शीर्णो स्वकफविग्रुषा । लिप्तां शुल्वं रसेनेव, द्राक् सुवर्णीचकार सः॥ ५६ ।। ततस्तामगुली स्वर्णशलाकामिव भास्वतीम् । आलोक्य पादयोस्तस्य, पेततुः प्रोचतुश्च तौ ॥ ५७ ।। निरुरूपयिष रूपं यौ त्वामायातपूर्बिणौ । तावेव त्रिदशावावां सम्प्रत्यपि समागतौ ॥ ५८ ॥ सिद्धलब्धिरपि व्यधि-बाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत् ॥ ५९ ॥ आवाभ्यां तदिहागत्य, प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च, त्रिदशौ तौ तिरोहितौ ॥ ६ ॥ एतन्निदर्शनमात्रं, कफलब्धेः प्रदर्शितम् । लब्ध्यन्तरकथा नोक्ता, ग्रन्थगौरवभोरुभिः ।। ६१ ॥ योगिनां योगमाहात्म्यात्पुरीषमपि कल्पते । रोगिणां रोगनाशाय, कुमुदामोदशालि च ॥ ६२ ॥
聯發器盤發器鉴樂業籌號器樂器鉴驚驚鑒驚继聪器鉴器器器
For Private and Personal Use Only