________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
जेनकथा
णव:
श्रीऋषभदेवचरित्रम्
॥१०॥
聯端器鑑驚號聯端器器繼器器帶器端器器鉴器端盖驗:
ततो भोजयितुं लग्नश्चतुर्वेदार्थवेदिनः । अतिभूयस्त्वतः सूदाः, सादादृचुरथैत्य तम् ।। २७७ ॥ निर्वहत्यधिकारोऽयमस्माभिर्नेश ! साम्प्रतम् । तन्निशम्य तदाकार्य, चक्री पप्रच्छ तानिति ॥ २७८ ॥ को देवः ? को गुरुर्धर्मः ?, को वस्तद्वेदिनां पुनः(रः) । रत्नत्रया काकिन्या, चक्री रेखात्रयं व्यधात् ॥ २७९ ॥ षष्ठे षष्ठे पुनर्मासे तत्त्रिकप्रश्नपूर्वकम् । स्थाप्यन्ते तेऽपि तत्पती, न दम्भो महतां हृदि ।। २८०॥ जितो भवान् बर्द्धते भीस्तस्मान्मा हन मा हन । प्रमत्तं नृपमित्युक्त्वा, बोधयन्तीति तत्स्थितिः ॥ २८१२॥ एवं तदन्वये भूपैः, पाश्चात्यैः पूजिताश्च ते । अभिज्ञानाय रुक्मादियज्ञोपवीतदायिभिः ॥ २८२ ॥ कालान्तरे बभूवुस्ते, सद्गुरूणामभावतः । विपर्यस्तधियो विद्याः, स्युः कियन्त्यो गुरून् विना ? ॥ २८३ ॥ भगवानादिदेवोऽथ, विहृत्य चिरमुर्वराम् । भारतान्यतरैकोनशतपुत्रैस्तथाऽष्टभिः ।। २८४ ॥ पौत्रैश्च सममेरेन, समयेनाऽऽयुषः क्षयात् । सिद्धिसौधाग्रमध्यास्त, प्रसिद्धाष्टापदाचले ॥ २८५ ॥ युग्मम् तत्र वर्धकिरत्नेन, चक्री चैत्यमचीकरत् । मानाद्युपेताः प्रतिमाश्चतुर्विंशतिरहताम् ।। २८६ ॥ साधर्मिकाणां वात्सल्यं, कुर्वतोऽर्चयतोऽस्य ताः । व्यणीयुरेकसबाजः, पूर्वाणीत्थं कियन्त्यपि ॥ २८७ ॥ अन्यदाऽऽदर्शगेहान्तः, स्वं रूपमवलोकयन् । आससादाविषादेन, परमानन्दसम्पदम् ॥ २८८ ॥ पपाताथ ठ(ट)णत्कारादगुलीतोऽगुलीयकम् । तां विलोक्य गतश्रीकां, लूनपुष्पां लतामिव (इव स्रजम्) ॥ २८९ ॥ क्रमान्मुमोच सर्वस्मादङ्गादाभरणान्यसौ । काष्ठशेष वृक्षमिवात्मानं वीक्ष्य व्यचिन्तयत् ॥ २९० ॥ अहो ! आगन्तुकैरेभिर्भूषणैर्भूष्यतेऽङ्गकम् । नामुष्य मुख्यवृत्याऽस्ति, किश्चित् मेमानुबन्धनम् ॥ २९१॥
॥१०॥
For Private and Personal Use Only