________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्याः कुक्षाववातारीत् सापि स्वमांश्चतुर्दश । ददर्श सुखनिद्राणा, प्रोनिद्राननपङ्कजा ॥ ११२ ।। गौर्गजः केशरी लक्ष्मीस्नानं दाम रविः शशी । ध्वजः कुम्भः सरोन्धिर्विमानं रत्नोच्चयः शिखी ॥ ११३ ॥ लष्टान् पुष्टानिमान् दृष्ट्वा हृष्टतुष्टा सती सती । स्पष्टमाचष्ट मिष्टाभिर्वाग्भिरभ्येत्य भूभुजम् ॥ ११४ ॥ स्वमिन्नद्य सतां कल्पे, तल्पे सुप्ता सती निशि । मुखे प्रविशतः स्वमान्, प्रबुद्धा वीक्ष्य साम्प्रतम् ॥ ११५ ॥ तदेषां किं फलं ? मन्ये, सद्यो मेऽद्य निवेद्यताम् । श्रुत्वा सम्यग विचार्यायो, बुद्धिविज्ञानपूर्वकम् ॥ ११६ ॥ उवाच वाचमाचारपूतः सद्भूतमुम्नृपः । सर्वाङ्गसुभगो भाग्यलभ्यस्ते भविता सुतः ॥ ११७॥ स यौवनमनुप्राप्तः, प्रतापाक्रान्तभूतलः । आक्रमिष्यति भूपालमण्डलं भानुवन्नभः ॥ ११८॥ आकर्ण्य कर्णामृतवृष्टिकल्प, नाभेर्वचः श्रीमरुदेव्यपीदम् । बभूव धाराहतनीपपुष्पमिवोल्लसद्विग्रहरोमकूपा ॥ ११९ ॥ शीर्षे दशनखावत, विधायाअलिमब्रवीत् । स्वामिनिष्टमसन्दिग्धं, सम्यगेतत् प्रतीप्सितम् ॥ १२०॥ इत्युक्त्वा नाभ्यनुज्ञाता, गृहमेत्य सखेन सा । गर्भ बभार धौरेयं, सगी बीजमूरिव ॥ १२१ ॥ वासवाश्च चतुःषष्टि सदनकुक्षिधारिके ! । भवत्या भविता तीर्थकृत्पुत्रः प्रोचुरेत्य ताम् ॥ १२२ ॥ सार्द्धाष्टमदिने मासे, नवमे पूर्णदोहदा । सुतं प्रासूत चैत्राद्याष्टम्यामर्द्धनिशि प्रमः ॥ १२३ ॥ काष्ठाः प्रसेदुरासेदुः, क्षणं नारकिणः सुखम् । हर्षाद्वैतमयं जज्ञे, जगच्चन्द्रोदयेऽब्धिवत् ॥ १२४ ॥ षट्पञ्चाशत्कुमारीणामासनानि चकम्पिरे। विज्ञायावधिनाऽभ्येत्य, जिनजन्मोत्सवं व्यधुः ।।१२५ ॥ संवर्त्त-मेघाऽऽदर्शीश्च, भृङ्गार-तालवृन्तकान् । चामरोद्योतरक्षांश्च, कुर्युः कार्याणि ताः क्रमात् ।। १२६ ॥
For Private and Personal Use Only