________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः
श्री सुदर्शनश्रेष्ठिकथा
॥११९॥
音端藥端端端端號聯藥端器器崇器端蹤器端喘蹄柴端端樂
राज्याह सखि ! किं वेरिस, नेमां सुदर्शनप्रियाम् ? | साऽऽहेक्षोः फलवत् तहि, कुतोऽस्याः सुतसम्भवः ॥३६॥ राज्यवोचदसम्बद्ध, जल्पाके ! जल्पसीह किम् ? । तुल्यं हि राज्ञा(ज)रकाणां, लक्षणं पुत्रलक्षणम् ॥ ३७॥ साहायं देवि ! पण्डोऽस्ति, स्मित्वा स्माह नृपप्रिया । धूर्त ! धृष्टासि किं क्वाप्याहतेन श्रेष्ठिनाऽमुना ? ॥३८॥ उवाच वञ्चनां प्राच्या, स्वस्य राज्य द्विजागना । रायूचेऽयं परस्त्रीषु षण्ढो न त्वात्मनः स्त्रियाम् ॥ ३९ ॥ हुं मुग्धे ! वञ्चिताऽसीति, हसन्त्याह नृपप्रिया । ततो मन्दाक्षवैलक्ष्यादाख्यदेवं द्विजागना ॥४०॥ वश्चिता सत्यमस्म्यरिम, मुधा तेऽपि विदग्धता । साम्प्रतं ज्ञास्यते लग्नं, चेत् समं रमसेऽमुना ।। ४१ ।। सगर्वमभयाऽवादीत, मुधा ग्धे]! वार्ता यमप्य का ? | भूपोऽपि भूलतोत्क्षेपमात्रेण भ्राम्यते मया ॥४२॥ स्त्रीणां कटाक्षविक्षेपात्, पुष्यन्त्येकेन्द्रिया अपि । पञ्चाक्षस्य मनुष्यस्याऽमुष्य क्षोभे कियान श्रमः ॥४३॥ हले ! सहेलं यद्येनं, न रमेऽनौ विषामि तत् । इत्युक्त्वा ते वनं गत्वा, सायं स्वगृहमीयतुः ॥ ४४ ॥ प्रतिज्ञां पण्डिताख्याया, धात्र्यास्तामभयाऽवदत् । धाच्याह पुत्रि ! तत्सङ्गसगरः सुकरो न ते ॥४५॥ सामान्योऽप्यास्तिकः स्त्रीभिरक्षोभ्योऽर्हन्मतानुगः । धर्मध्यानकतानस्य, सुदर्शनस्य का कथा ? ।। ४६ ॥ शेषाहेयः शिरोरत्नमुद्धरेत् सिंहकेसरान् । ध्रुवचक्रं चालयेत् [-ऋचालने] शक्तः, स तु तच्छीलचालने ॥४७॥ कथमायात्यसावत्रायातोऽपि रमते कथम् । त्वया परस्त्रिया साट्टै ?, साधु तन्न कृतं सुते ! ।। ४८ ।। साऽऽहेदं तु कृतं किन्तु दर्शयोपायमम्ब ! मे । धाच्याह निश्चयस्ते चेदुपायोऽस्त्येक एव हि ।। ४९ ।। शून्यागारे स पर्वाहे, कायोत्सर्गेण तिष्ठति । मूर्तो योग इवानेयोऽत्रापरोऽवसरोऽपि न ॥ ५० ॥
發器蹤器端端盖樂器器錄器蒸器端端藥器器蒸器端端端
For Private and Personal Use Only