________________
Shri Mahavir Jain Aradhana Kendra
********
*******
www.kobatirth.org
एकान्तेऽपृच्छदन्येद्युः, कपिलं कपिला प्रिया । प्रियाद्यकल्ये क्व यासि, त्यक्त्वा कार्याणि वेश्मनः १ ॥ २१ ॥ सोऽव सुहगोष्टी निष्ठो, नान्यत् कार्यं स्मराम्ययि ! । साऽपृच्छत् को वयस्यस्ते ? स्मित्वा स्माह पुरोहितः ॥ २२॥ पुण्य-नैपुण्य-लावण्य-सौजन्यादिगुणोत्क (- णाक) रः । किमद्यापि न मन्मित्रम् श्रुतः श्रुत्या सुदर्शनः ॥ २३ ॥ विशदैस्तद्गुणैश्चित्रं, कपिला रक्ततामगात् । तदाप्युपायं ध्यायन्ती, मन्मथोन्मथिता स्थिता ॥ २४ ॥ गूढकार्येऽन्यदा राज्ञा, प्रेषितः कपिलः क्वचित् । कपिलावसरं ज्ञात्वा श्रेष्ठयोकोऽगादुवाच च ।। २५ ।। निदिग्धं बाधया स्निग्धं श्रेष्ठिन् ! स्वदृष्टिवृष्टितः । शीघ्रमाश्वासयाभ्येत्य दग्धं द्रुममिवाम्बुदः ॥ २६ ॥ सद्यस्तदास्पदं गत्वा श्रेष्ठयाचष्ट स मे सुहृत् । क्वास्तीति ? कपिलाज्वोचत्, निर्वातेऽस्ति (च) सुहृत् तव ।। २७ ।। इत्युक्त्वाऽसौ प्रमादीव, निगोदे सदनान्तरे । नीतस्तयाऽथ झटिति, जटितः (दत्तः) कपाटसम्पुटः || २८ ॥ नीवीबन्ध लथा मुक्तकञ्चुका सा सुदर्शनम् । कामुका कामयामास, निकामं कामविह्वला ॥ २९ ॥ प्रत्युत्पन्नमतिः श्रेष्ठी, स्माह यूनां मनोमतम् । इदमेव परं मुग्धे ! क्लैब्ये (क्लीबो) नाऽस्मि विडम्बितः [-म्बनम् ] ॥ विलक्षा गच्छ गच्छेति वादिनी कपिला द्रुतम् । द्वारमुद्घाटयामास, निराशास्याऽऽशया सह ।। ३१ ।। भिन्नग्रन्थिरिव जीवो, निर्गत्याऽऽस्पदतस्ततः । न गन्तव्यं मयाऽन्येषां जग्राहाभिग्रहं गृहे ॥ ३२ ॥
ययौ क्रीडितुमन्येद्युरुद्याने दधिवाहनः । सुदर्शन- पुरोधोभ्यां समं सामन्त-मन्त्रिभिः ॥ ३३ ॥ यानारूढा भया राज्ञी, दधिवाहनमन्वगात् । इन्द्राणीव सुरेन्द्रं द्राक, सख्या कपिलया समम् ॥ ३४ ॥ षड्रसैरिव पपुत्रैर्युता याता मनोरमा । तां वीक्ष्य कपिलाऽपृच्छद् राज्ञीं केयं पुराङ्गना १ ॥ ३५ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*******