________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
ॐ श्रीधर्मरुचि
णवः
कथा
॥९९ ॥
*EEEEE3%8388%ENER
इत्यन्निकाससरीणां, सम्बन्धोऽधिकसम्पदाम् । आवश्यकानुसारेणाऽऽविष्कृतः कृतिनां मुदे ॥ ४५ ॥ इति श्रीमुद्रित--ऋषिमण्डलप्रकरणत्तित उद्धता श्री अन्निकापुत्रर्षिकथा संपूर्णा
६६ श्री धर्मरुचिकथा रोहीतके पुरे जी(जू णगणिका रोहिणीत्यभूत् । अनन्यजीविकोपाया राधोति गोष्ठिकोदनम् ॥१॥ संस्कृत संस्कृतद्रव्यैः, कटुतुम्ब तयाऽन्यदा । स्वयं स्वादुदि]परीक्षार्थ, दत्तस्तमिन्दुरानने ॥ २॥ अतीवकटुको लग्नस्तदेकत्रैव रक्षितम् । अन्यल्ललितगोष्टयर्थ, पक्वं मा निन्दिताऽभवम् ॥ ३ ॥ गोष्टयां गतायां भुक्त्वाऽन्न, मासक्षपणपारणे । मुनिधर्मरुचिः प्राप्तो, भिक्षार्थ रोहिणीगृहम ॥ ४ ॥ दत्तं तुम्ब तया[तस्मै मा, मुधा याति[द् ] धियेति तत् । अपूर्वला मन्वानः, स गत्वाऽऽलोचयद् गुरोः ॥५॥ ज्ञातं त्वा] विपोपमं तत् तैमुनिरुक्तो बहिस्त्यज । भक्षितं मृत्यवे घेतत् , तत् त्यक्तुं स गतोष्टवीम् ॥ ६॥ मुञ्चतः पात्रकं भूमौ, लिप्तस्तेन मुनेः करः । लुपितस्तत्र गन्धेनाऽऽयाता मग्रुश्च कीटिकाः ॥७॥ भूयसामगिनां घातः, स्यात् ममैव मृतिवरम् । इति ध्यात्वा प्रतिलिख्य, मुमुक्षुर्मुखपोतिकाम् ॥ ८॥ एकत्र स्थण्डिले स्थित्वा, निन्दस्तद् भुक्तवांस्ततः । तीबाऽभूद् वेदना सम्यग् , विपह्याऽऽप शिवश्रियम् ॥ ९ ॥
इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धता श्री धर्मरुचिकथा संपूर्णा
****
॥९९॥
***
For Private and Personal Use Only