________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
器器端器茶器验器蒂蒂藥器器端器器器端器器警器第
यथा तोलयितुं मेरुस्तुलया दुष्करो भवेत् । श्रामण्यं खलु तारुण्ये, कत्र्त स्याद् दुष्करं तथा ॥२७॥ युग्मम् ॥ भुक्ष्व मानुष्यकान् भोगान् , शब्दादीन् पश्चधा चिरम् । भुक्तभोगस्ततो जाताऽवसरे त्वं चरेब्रतम् ॥ २८॥ स माता-पितरावूचे, सत्यमेतद् यथोदितम् । इहलोके निष्पिपासस्य, किश्चिदस्ति न दुष्करम् ।। २९ ॥ मनोजा देहजाः सोदा, अनन्ता वेदना मया । दुःखखानौ भवेऽमुष्मिन, जन्म-मृत्यु-जराऽऽकुले ॥३०॥ यथेह महदुष्णत्वं, स्फीतं शीतं तथाऽत्र नु । ततोऽनन्तगुणं तातानुभूतं नरकेषु तत् ।। ३१ ॥ पक्तोऽस्मि किन्दुकुम्भ्यग्नावूर्ध्वपादस्त्वधःशिराः । दग्धों दवाग्मितुल्यासु कदम्बवालुकास्वहम् ॥ ३२॥ उर्ध्व बद्धवाऽधमश्लिमोऽनेकधा क्रकचादिभिः । खिमस्तीक्ष्णाग्रसम्बलिद्रोः(द्रौ) कर्षणापकर्षणैः ॥३३॥ इक्षुवत् पीडितोऽत्यथै, महायन्त्रषु चाऽऽरटन् । पातितः पाटितश्छिन्नः, कूजन् कोल-श्वभिः सुरैः ।। ३४॥ नियोज्य ज्वलदग्न्यामे तोर्लोहरथेऽर्दितः । असिमिश्चातसीवर्णैश्छिनो भिन्नश्च पट्टिशैः ॥ ३५ ॥ ज्वलज्ज्वलनचित्यासु, दग्धो महिषवत् भृशम् । विलुप्तो हङ्क-गृध्राद्यैर्लाहतीक्ष्णाननैविभिः ॥ ३६॥ तृपातः क्षुरधाराभिर्गतो वैतरणी हतः । प्राप्तोऽसिपत्रं[यन्त्र] तापातः, पतद्भिः खण्डितो दलैः ॥ ३७॥ मुद्गरैर्मुशलैः शूलैर्भग्नाङ्गोऽनेकधाऽभवम् । उत्क्लुप्तः कल्पितस्तीक्ष्णधाराप्रैः कल्पनी[कर्तरी]क्षुरैः ॥ ३८ ॥ पाशैर्जालमंग इव, बद्धो रुद्धश्च बाधितः । मकरैर्वडिशैर्जालमत्स्यवत् पाटितो हतः ॥ ३९ ॥ व्याधाभैर्वज्रलेपाचहीतपक्षिवद् ह(धृ)तः । कुठाराद्यैर्द्रम इव, छिन्न-पाटित-कुट्टितः ॥ ४०॥ हढेचपेटा-मुष्टयाथैथूर्णितो लोहबद् धनैः । तप्तायस्त्रपु-ताम्राणि, तृषार्तः पायितो बलात् ॥ ४१ ॥
For Private and Personal Use Only