________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णेव: ॥८१।।
श्रीकरकण्डराजर्षिकथा
दचा राज्यद्वयं सूनोः, प्राबाजीद दधिवाहनः । करकण्डरभूदुन-शासनः शासकों द्विषाम् ॥ ५४॥ स गोकुलप्रियस्तस्य, तान्यनेकानि जझिरे । शरत्कालेऽन्यदाऽद्राक्षीद् , वत्समेकं नृपोऽद्भुतम् ॥ ५५ ॥ कुकु(कु)ट्यण्डमिव श्वेत-मुच्छलत्पुच्छपिच्छलम् । स्थूल (लं गात्रं प्रीतिपात्रं, तं वीक्ष्य मुमुदे नृपः ॥५६ ॥ स गोपान प्राह मा कुर्युरस्याम्बादोहनक्रियाम् । वर्द्धमानोज्यधेनूनां, पायितव्यः पयः पुनः ॥ ५७ ॥ प्रतिपन्न वचो राझो, गोपेर्गोपुत्रकः पुनः । जज्ञे तीक्ष्णविषाणायोऽतिस्थूलगलकम्बलः ॥ ५८ ॥ अर्दयन् निर्दय( भिन्दयन् )शृङ्गेलीवन विमर्दनाद । कूर्दमानोऽन्यदा राज्ञा, जातस्थामेक्षितः स तु (स्वयम् ] ॥५९॥ पुना राजाऽऽगतोद्राक्षीत्, पतितं तं जरदद्धम् । पडकि कैट्टितं दीनं, हीनं चस्क्रमणाक्षमम् ।। ६० ॥ गोपान् पप्रच्छ गोपालः, कुत्र स वृषभः ! स तैः [1] । दर्शितस्तादृशो[शं] भूयस्तं वीक्ष्येदमचिन्तयत् ॥ ६१ ॥ अहो ! भृत्वाऽयं तादृक्षोऽधुना प्राप्तो दशामिमाम् । तदस्यां संसृतौ सर्वेऽनित्या भावा धनादयः ॥ ६२ ।। जातः प्रत्येकबुद्धोऽसौ, चित्तान्तश्चिन्तयनिति । लोचं कृत्वाग्रहीद् दीक्षां, देवतादत्तलिङ्गभृत् ॥ ६३॥ निष्क्रम्य सिंहकृत्यैवाऽ प्रतिबद्धसमीरवत् । करकंडवाख्यराजर्षि-विजहार वसुन्धराम् ॥ ६४ ॥
उक्तं च-"सेयं सुजाय सुविभत्तसिगं, जो पासिया वसभं गोट्ठमज्झे । रिद्धि अरिद्धि समुपेहियाणं, कलिंगराया वि समिक्ख धम्म ॥ ६५ ॥
इति श्रीमृद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्रीकरकण्डुराजर्षिकथा संपूर्णा,
॥८
For Private and Personal Use Only