________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समङ्गला प्रिया तस्य, तयोः पुत्रोऽभवद् वरः । तस्मिन् गर्भस्थिते माता, स्वमे क्षीरार्णवं पपौ ॥ १९ ॥ गुणसागर इत्याख्या, पृथिव्यां पप्रथेऽस्य तत् । क्रमेण बर्द्धमानोऽसौ, प्रपेदे मध्यमं वयः ॥ २० ॥ परमाजन्म भोगेषु, विरतो गुणसागरः । चक्रे रमासु रामासु, न मनागपि मानसम् ।। २१ ॥ अथ तत्र पुरेऽभूवन् , महेभ्या अष्ट विश्रुताः । तेषां पुत्र्योऽभवन्नष्टी, तास्तारुण्यमगुः क्रमात् ॥२२॥ अष्टापि ताः सुता वीक्ष्य, कुमारं गुणसागरम् । श्रद्धानुरागास्तत्रोच्चैः, प्रत्यज्ञासुश्च तं पतिम् ॥ २३ ॥ तासां तं निश्चयं ज्ञात्वा, पितरस्ते कनीनिजाः । गुणसागरसंज्ञाय महेभ्यागभुवे ददुः ॥ २४ ॥ वातायनगतोऽन्येधुर्ददर्श गुणसागरः । मूर्त धर्ममिव प्राप्त-शमं वाचंयम जवात् ॥ २५ क्वाप्यपश्यमिदं रूप-मित्यूहापोहसङ्गतः । प्राग् जन्म निजमस्मापीत्-श्रामण्यं च पुराकृतम् ।।२६ ॥ ततो विशिष्टसंवेग-रङ्गसङ्गतमानसः । पितरौ स्माह न स्थातुं, क्षमेऽहं भवचारके ॥२७॥ तत् प्रसद्य व्रतादानाऽनुमति मे प्रयच्छतम् । पाहतुस्तौ वत्स ! किं ते, सांप्रतं यौवने व्रतम् ।। २८ ॥ अथ चेद् वत्स निर्बन्धो, व्रते ते न निवर्तते । तदोद्वाद्य प्रियाः पश्चात् , कुर्यास्तूण स्वमीप्सितम् ॥ २९ ॥ प्रतिपद्य वचः पित्रोः, कुमारो गुणसागरः । महामहेन ता अष्टा-चपि कन्या व्यवाहयत् ॥ ३०॥ पाणीन गृहीत्वा कन्याना-मसौ मातृगृहे स्थितः । प्रावर्त्तत पुरस्तत्र, नाटकं चित्रकृत् तदा ॥३१॥ गुणसागरस्तु नासास्ति-मिताक्षः संयतेन्द्रियग्रामः । दध्यावेकाग्रमना मुनि-भविष्याम्यहं प्रातः ॥३२॥ एवं तपः करिष्ये तथा विधास्यामि गुरुजनविनयम् । व्रतयोगेषु यतिष्ये स्थास्यामि ध्याननियमेषु ॥ ३३ ॥
For Private and Personal Use Only