________________
Shri Mahavir Jain Aradhana Kendra
*********
www.kobatirth.org
प्रतिपद्याऽन्यदैकाकि - विहारप्रतिमा व्रती । विजहार धरापीठे ऽप्रतिबद्धः समीवत् ॥ ३ ॥ अन्येद्युविहरन् सोऽथ, क्वापि राज्यान्तरे गतः । हेरिकोयमिति ज्ञात्वा, जगृहे राजपुरुषः ॥ ४ ॥ कस्त्वं १ केन चरत्वाय, प्रहितोसीति ? जल्प रे ! । पप्रच्छुरिति तं भूयः पुरुषाः परुषाः रुपा ।। ५ ।। व्रती तु प्रतिमास्थत्वा - किमप्युत्तरं ददौ । ततस्ते कुपिताः क्षार- दानेन तमतक्षयन् ॥ ६ ॥ निशातखगवतीक्ष्ण-- धारैर्देर्भेश्व तं मुनिम् । गाढमावेष्टय मुक्त्वा च ते दुष्टाः स्वाश्रयं ययुः ॥ ७ ॥ यतेस्तस्यऽऽमिषं बाढं, समन्तादपि तैः कुशैः । विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत ! ॥ ८ ॥ तथापि कलुषं ध्यान - मकुर्वाणः क्षमानिधिः । स सम्यगधिसेहे तं तृणस्पर्शपरीपहम् ॥ ९ ॥ लग्ना शूकशिखाऽप्यङ्गेऽङ्गिनां क्षोभाय जायते । स तु दक्षो न चुक्षोभ, मांसमग्नेः कुशैरपि ! ॥ १० ॥
एवं तृणस्पर्शपरीषहं यथा-धिसोढवान् भद्रमुनिर्महाशयः । तथाऽयमऽन्यैरपि साधुपुङ्गवै-स्तितिक्षणीयः क्षतमोहवैरिभिः ॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तित: उद्धृता भद्रमहर्षिकथा संपूर्णा
४७ पृथ्वीचन्द्र-गुणसागर - प्रबन्धः गतैकादशो भवः
terer कोशले देशेsयोध्या नाम महापुरी । हरिसिंहो नृपस्तत्र तस्य पद्मावती प्रिया ॥ १ ॥ इतः सर्वार्थितश्चयुत्वा, कुसुमायुधनिर्जरः । विमानस्वप्नतः पद्मावती - कुक्षाववातरत् ॥ २ ॥ पूर्णे काले प्रशस्तेऽह्नि, सुखं प्रासूत सा सुतम् । व्यधात् तस्याभिधां पृथ्वीचन्द्र इत्यवनीघवः ॥ ३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir