________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथा
वः
स्कन्दकाचायकथा
॥६९ ॥
张继聯张张继聪张器夢遊婆婆张张密密部张海张婆婆
प्रत्ययश्चेन्न ते स्वामि-अस्मिन्मद्वचने भवेत् । तदा तद्गोपिताखाणि, गत्वोद्यानं विलोकय ! ॥२४॥ एवं व्युद्ग्राहितस्तेन, तदुद्यानं गतो नृपः । स्थानेषु पालकोक्तेषु, नानास्त्राणि निरक्षत ! ।। २५॥ दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् । अकार्य विद्यते किश्चि-नाऽविमृश्य विधायिनाम् ॥२६॥ पापस्य पालकस्यैव, तानिबद्धयार्पयन्नृपः । यत्तुभ्यं रोचते तत्त्व-मेषां कुर्या इति ब्रुवन् ! ॥ २७ ॥ मूषकानिव मार्जार-स्तान प्राप्य मुदितोऽथ सः । संयतान संयतान्मर्त्य---पीडायन्त्रान्तिकेऽनयत् ॥ २८॥ इति प्रोचे च रे ! यूय-मिष्ट स्मरत दैवतम् । इदानीं पीडयिष्यामि, यन्त्रेणानेन वोऽखिलान् ॥ २९ ॥ ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः । जीविताशामृत्युभीति-विप्रमुक्ता मनस्विनः ॥ ३०॥ गृहीतालोचनाः सम्यक, मैत्रीभावमुपागताः । पर्यन्ताराधनां सर्वे, विदधुर्विधिपूर्वकम् ! ॥ ३१ ॥ मर्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा। द्विधापिनियते मृत्यौ, धीरैर्भाव्यं मनस्विभिः ॥३२॥ इत्यादि वदतोत्साह्य--मानाः स्कन्दकमरिणा । अभवंस्ते विशेषेण, स्वदेहेऽपि गतस्पृहाः! ॥३३॥ युग्मम् क्रूराशयः दूरकर्मा, क्रूरगीः पालकस्ततः । एकैकं श्रमणं यन्त्रे, क्षेपं क्षेपमपीडयत् ॥ ३४ ॥ पीड्यमानान् विनेयान् स्वान् , वीक्ष्यान्तर्दह्यतामयम् । इति स स्कन्दकं यन्त्र-पाचे बद्धमधारयत् ॥ ३५॥ पीड्यमानानगाराङ्गो-च्छलच्छोणितविन्दुभिः । समन्ताद्भियमाणोऽपि, नाकुप्यत्स्कन्दकः पुनः! ॥ ३६ ॥ किन्तु साम्यसुधास्यन्द-भावितः समयोचितैः । वाक्यैर्निर्यामयामास, ताने स महाशयः! ॥ ३७॥ "भिन्नः शरीरतो जीवो, जीवाद्भिन्नश्च विग्रहः । विदनिति वपु शेऽप्यन्तः खिद्येत कः कृती ? ॥ ३८ ॥
张张张张张张张张张张张张张张崇樂張張举参奉张张张器
॥६९॥
For Private and Personal Use Only