________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः
स्कन्दकाचार्यकथा
T૬૮
किञ्च "अकोसहणणमारण-धम्मभंसाण बालसुलहाणं । लाभ मष्णइ धीरो, जहुत्तराणं अलाभमि ॥५२॥ इति ध्यायन् स पण्मासीं, सोढाक्रोशपरीपहः । कृतकर्मक्षयः प्राप, केवलज्ञानमुज्ज्वलम् ।। ५३ ॥ ततश्चिरं स प्रतिबोध्य भव्यान् , मुक्तिं ययावर्जुनमालिसाधुः। एतद्वदाक्रोशपरीषहोन्यै-रपि क्षमाढ्थैः श्रमणैर्विषयः ॥५४॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता आक्रोशपरीषहे अर्जुनमालर्षिकथा सम्पूर्णा
४५ वधपरीषहे स्कन्दकाचार्यकथा अभून्नगर्यो श्रावस्त्यां, जितशत्रुर्महीपतिः । सधर्मचारिणी तस्य, धारिणी संशिकाऽभवत् ॥ १॥ गौरीशयोः स्कन्द इव, स्कन्दकोऽभूत्सुतस्तयोः । पुरन्दरसुतादेश्या, पुरन्दरयशाः मुता ॥ २॥ तदा दण्डकभूपोऽभू-त्कुम्भकारकृते पुरे । पुरोहितस्तु तस्याऽसी-दभव्यः पालकाभिधः ! ॥ ३ ॥ तेन दण्डकिसंज्ञेन, भूभृता भूरिभूतिना । पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा ॥ ४ ॥ अन्यदा सुव्रतस्वामी, भव्याम्भोजनमोऽध्वगः । श्रावत्स्यां समवासार्षी-सुरासुरनमस्कृतः॥५॥ धन्यमन्यः स्कन्दकोऽगा-तं नन्तुं परमेश्वरम् । श्रुत्वा तद्देशनां श्राद्ध-धर्मच प्रत्यपद्यत ॥६॥ पुरोधाः पालकः सोऽथ, कुम्भकारकृतात्पुरात् । केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ॥ ७ ॥ स च भूपसभामध्ये, कुर्वनिर्ग्रन्थगर्हणाम् । द्रुतं निरुत्तरीचक्रे स्कन्दकेन महाधिया ॥ ८ ॥
路柴柴柴柴端端端晓露端柴柴柴柴樂器樂柴柴柴柴柴柴柴
I૬૮ના
Fer Private and Personal Use Only