________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथाणवः ॥६७॥
अर्जुनमालर्षिकथा
继器驚號聯柴柴端端端端端帶端端帶蓋器錄幾號幾號柴榮路
यद्भाव्यं तद्भवतु वा, स्वामिनं किन्तु वन्दितुम् । यास्याम्येवेति स ध्यात्वा, निरगानगराद्वहिः ॥ २३ ॥ अर्जुनोऽपि दधावे द्राग, वीक्ष्यायान्तं सुदर्शनम् । उल्लालयन् मुद्गरं तं, पुष्पकन्दुकलीलया ॥ २४ ॥ तं चापतन्तं वेगेन, धनुर्मुक्तपृषक्तवत् । वीक्ष्येति व्यमृशद्वर्य-स्थर्यधैर्यः सुदर्शनः ॥ २५॥ अयं मुद्गरपाणिर्मा, हन्तुमायाति मालिकः । तदात्मकृत्यं कुर्वेऽह-मेचं ध्यात्वेति सोऽब्रवीत् ॥ २६ ॥ अर्हत्सिद्धमुनीन जैन, धर्म च जगदुत्तमम् । शरणं प्रतिपन्नोऽस्मि, श्रीवीरं च जगद्गुरुम् ॥ २७ ॥ किश्चास्मादुपसर्गाच्चेदद्य मोक्षो भवेन्मम । तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः ॥ २८॥ इत्थं निगद्य साकारा-ऽनशनं प्रतिपद्य च । स्मरन् पञ्च नमस्कारान्, कायोत्सगै चकार सः ॥ २९ ॥ सद्यः सुदर्शनाम्यण-मायासीदर्जुनोऽप्यथ । नाशकत्तमुपद्रोत, किन्तु धर्मप्रभावतः ॥ ३०॥ ततस्तं परितोऽभ्राम्य-बलवानर्जुनोऽधिकम् । शशाक शशकः सिंह-मिव नाक्रमितुं पुनः ॥ ३१ ॥ भ्राम भ्राममविश्राम, यक्षः थान्तोऽभवत्ततः। न तु तं द्रष्टुमैशिष्ट, दुदृष्टयार्कमुलूकवत् ॥ ३२ ॥ आदाय मुद्गरं मुक्त्वा--ऽर्जुनं यक्षोऽगमत्ततः । अपि देववलाहर्म-बलमेव विशिष्यते ! ॥ ३३ ॥ मुक्तस्तेनार्जुनः पृथ्व्यां, पपात च्छिन्नशाखिवत् । उत्तस्थौ च क्षणादङ्ग मोटयन् गतनिद्रवत् ॥ ३४ ॥ किमकार्प ? क्व स्थितोऽस्मि ?, का दशा मम विद्यते ? । इति स ज्ञातवान्नैव, निद्रावस्थानुभूतवत् ॥ ३५ ॥ सोऽथापाक्षीत्स्वस्वरूपं, कृतोत्सर्ग सुदर्शनम् । उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ॥ ३६ ॥ सर्व तत्पूर्ववृत्तान्तं, तस्मै सम्यग् जगाद च । तच्छ्रुत्वा जातनिर्वेदो-ऽर्जुनश्चिन्तितवानिति ॥ ३७ ॥
॥६७॥
For Private and Personal Use Only