________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भिक्षायै बत्स ! गच्छ त्वं, सोऽवादीत् क्व व्रजाम्यहम् । उवाच निर्जरो याहि, भूरुहेषु वटादिषु ॥ २२ ॥ तद्वासिनो जनास्तुभ्यं प्रदास्यन्त्यशनादिकम् । तत्प्रपद्य ययौ सोऽपि मुग्धात्मा भूरुहामधः ॥ २३ ॥ धर्मलाभ इति प्रोच्चैः प्रोच्य तत्राथ तस्थुषे । तस्मै भिक्षामदावृक्षा -- न्निर्गत्यालङ्कृतः करः ॥ २४ ॥ इत्थं भिक्षां ददौ तस्मै, हस्तिमित्रामरोऽन्वहम् । कृताहारञ्च तं स्नेहा-द्वार्त्तयामास सर्वदा ॥ २५ ॥ देशे भोजकटस्याथ, जज्ञे दुर्भिक्षमुल्बणम् । ततस्तत्राभवद्भिक्षा, भिक्षूणामतिदुर्लभा ॥ २६ ॥ तिनस्ते ततो वर्षे, द्वितीये प्रति मालवम् । वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वर्त्मना ॥ २७ ॥ अटव्यां चाययुस्तस्यां क्षुल्लकं ददृशुश्च तम् । क तिष्ठसि ? कथं भुङ्क्षे ?, पप्रच्छुरिति तञ्च ते ॥ २८ ॥ आवादीत्सोऽथ तिष्ठामि सर्वदा पितुरन्तिके । वृक्षनिर्गतहस्ताच्च, लभेऽहमशनादिकम् ॥ २९ ॥ अद्य यावद्विनाऽऽहार, वृद्धः किं जीवतीति ते । तं वीक्षितुं गताः शुष्क -मद्राक्षुस्तत्कलेवरम् ॥ ३० ॥ ततस्ते व्यमृशन्नूनं हस्तिमित्रोऽभवत्सुरः । कृपयाऽन्नादिदानेन तेनैवायमरक्ष्यत ॥ ३१ ॥ अत्राहुः केsपि बालेन, न सोढः क्षुत्परीषहः । वृद्धेन स पुनः सोढो, धैर्याघरीतभूभृता ॥ ३२ ॥ अन्ये त्वाहुः सुतेनापि, सोढ एव परीषहः । यन्नासौ प्रासुकालाभेऽप्यैच्छद्भोक्तुं फलादिकम् ॥ ३३ ॥ हस्तिभूतिरपि ज्ञात्वा - ऽऽहारलाभं सुधाशनात् । आलोचितः प्रतिक्रान्तो विजहार सहर्षिभिः ॥ ३४ ॥ परीषहो दुर्विषो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir