________________
Shri Mahavir Jain Aradhana Kendra
********
www.kobatirth.org
क्रोधाध्मातेन मयका, दंडेनैवं हतोऽपि यत् । नातनोद्वाङ्मनोदेहे वैगुण्यं किंचिदप्यसौ ॥ ३३ ॥ चिरप्रव्रजितस्यापि, रोपदोषांश्च जानतः । प्राप्ताचार्यपदस्यापि, धिग्मे प्रवलकोपताम् ! ॥ ३४ ॥ इयच्चिरं सुदुष्पालं, पालितं मयकाव्रतम् । परं तन्निष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम् ॥ ३५ ॥ भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनींद्रः । एवमुत्कटरुपोऽपि गुरोः स्यु- मोक्षदाः सविनयाः सुविनेयाः ॥ ३६ ॥
इति श्रीमुद्रित - उत्तराध्ययन सूत्रवृतित उद्धता चण्डरुद्राचार्यकथा संपूर्णा.
३६ क्षुधापरीष हस्तिमित्रकथा
अस्त्यत्र भरते स्वर्ग-जयिन्युजयिनी पुरी । हस्तिमित्राभिधः श्रेष्ठी, तत्राभृद्भूरिभृतिमान् ॥ १ ॥ सौभाग्यसेवधिर्दक्षाव — धिस्तस्य च वल्लभा । अकाण्ड एवाम्रियत, स्वप्राणेभ्योऽपि वल्लभा ॥ २ ॥ संसारासारतां ध्यायं स्ततो वैराग्यवानसौ । प्रात्राजीत् हस्तिभूत्याह - पुत्रयुक् साधुसन्निधौ ॥ ३ ॥ अन्यदा तावुञ्जयिन्याः, प्रस्थितौ सह साधुभिः । प्रति भोजकटं यान्ता - वराण्यानीमवापतुः ॥ ४ ॥ हस्तिमित्रमुनेस्तत्र, मर्माभित्कण्टको महान् । भग्नः पादतले तेन, पुरो गन्तुं स नाशकत् ॥ ५ ॥ ततः स तद्वयथापूरैः, प्रापितः प्राणसंशयम् । स्वसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ॥ ६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir