________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूयसां वारणं ह्येषां, मयैकेनातिदुष्करम् । परं रोषातिरेकान्मे, स्वहितं न हि जायते ॥३॥ ध्यात्वेति मूरिरेकांते, तस्थौ सद्धथानहेतवे । तप्तिं विहाय शिष्याणां, स्वाध्यायध्यानतत्परः ॥ ४॥ युग्मम् इतश्चोजयिनीबासी, व्यवहारिसुतो युवा ॥ आगाकुंकुमलिप्तांगो, नवोढस्तत्र मित्रयुक् ॥ ५॥ साधून् दृष्ट्वा परीहास-पूर्वकं तान् प्रणम्य च । सोऽवादीद्भगवंतो मे, धर्म ब्रूत सुखाकरम् ॥६॥ वैहासिकोऽयमिति ते, ज्ञात्वा नो किंचिदूचिरे । ततो भूयः स निग्रंथान् , सोपहासमभाषत ॥ ७॥ दौर्भाग्याभार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् । तत् प्रसद्य भवांभोधि-तारकं दत्त मे व्रतम् ॥ ८॥ धूतः प्रतारयत्यस्मा-नर्मवाक्यैर्मुहुर्मुहुः । तद्धृष्यतामसौ सम्यक, चिंतयित्वेति ते जगुः॥९॥ गुरोरधीना न वयं, स्वयं दीक्षादि दद्महे । तदाश्रय व्रताय त्व-मस्मद्गुरुमितः स्थितम् ॥१०॥ श्रुत्वेति सवयस्योऽथ, सोऽव्रजन्मरिसन्निधौ । अब्रवीत्तं च वैदित्वा, सोपहासं कृताअलिः ॥११॥ गृहव्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदाब्जयोः । तत्प्रवाजय मां स्वामि-स्तिष्ठामि ससुखं यथा ॥१२॥ सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः । सूरिजंगौ व्रतेच्छुश्चे-त्तदा भस्मानय द्रुतम् ॥ १३॥ ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् । तं गृहीत्वा स्वबाहुभ्यां, लोचं कृत्वा ददौ व्रतम् ॥ १४ ॥ तद्विलोक्य विषष्णास्त-द्वयस्यास्तमथाभ्यधुः। मित्र ! सद्यः पलायस्व, धाम यामो वयं यथा ॥१५॥ आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिंतयत् । कथं गच्छाम्यहं गेहं, स्ववाचा स्वीकृतव्रतः ॥ १६ ॥ प्रमादसंगतेनापि, या वाक प्रोक्ता मनस्विना । सा कथं दृषदुत्कीर्णा-क्षरालीवाऽन्यथा भवेत् ॥ १७ ॥
For Private and Personal Use Only