________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
密密密密密举陈晓陈晓路參婆婆第第第第染染染带染等
स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद्गतः। तत्रैव क्रमणं भुयः, प्रतिक्रमणमुच्यते ॥३॥ एकस्मिन्नपि यद्येते, स्युः प्रकाराः प्रतिक्रमे । पापादीनां तदा भाव-प्रतिक्रमणमुच्यते ॥ ४ ॥ प्रतिक्रमणमीक्षं, ये कुर्वन्ति दिने दिने । तेषामिहाऽप्यमुत्रापि, सुखं सज्जनवद्भवेत् ॥५॥ बाणबढयर्क १२३५ संख्येये, वर्षे श्रीपत्तने पुरे । ग्रथिलो भीमदेवोऽभूत् , भूपतिर्भाग्यभासुरः ॥ १॥ वेश्या सहस्रकलाख्या, तेन स्वान्तःपुरी कृता । राज्यराष्ट्रादिचिन्तां तु, कुरुते सैव भूपवत् ॥ २॥ श्रीमालज्ञातिवांस्तत्र, सजनो दण्डनायकः । राज्येऽधिकारी सम्यक्त्व-द्वादशवतभूषितः॥३॥ स जिन पूजयित्वैव, भुङ्गे शेते विधाय च । प्रतिक्रान्तिमिदं तस्य, निश्चयद्वितयं दृढम् ॥ ४ ॥ अन्येधुः पत्तने प्राप्ता, यवनानामनीकिनी । सबालवृद्धः सर्वोऽपि, लोकोऽभूद्भयविह्वलः ॥ ५॥ सजनेन समं देवी, सैन्यमादाय सम्मुखम् । गता सजीकृता चाशु, रणक्षेत्रस्य भूमिका ॥६॥ अश्वानां मानवानां च, जिन २४ दन्त ३२ प्रमास्तदा । सहस्रा अभवन्नष्टा-दशहस्तिशतानि च ॥ ७॥ गजाऽश्वशस्त्रसंनाहान्, सुभटानां पृथक पृथक् । देव्यापयत्सजनं च, सेनानीत्वेऽध्यतिष्ठिपत् ॥ ८॥ ब्राहये मुहूत्तेऽध्यारूढः, सज्जनो द्विरदं स्वयम् । युद्धाय प्रगुणीचक्रे, समग्रानपि सैनिकान् ॥९॥ हस्तिकुम्भस्थ एवाऽसौ, स्थापयित्वाऽक्षमालिकाम् । प्रतिक्रमणमातेने-ऽवसरना हि तादृशाः ॥१०॥ पार्श्वस्थाश्चिन्तयन्त्येव-मेष किं योत्स्यति प्रभुः । धार्मिको ह्येष युद्धं तु, साध्य निर्दयमानसैः ॥ ११ ॥ ततो द्विघटिके जाते, प्रतिक्रम्य समाधिना । सामायिक पारयित्वा, सैन्यं सर्वमचालयत् ॥ १२॥
婆婆张密密密柴柴柴赛赛婆婆茶鉴茶器类路器晓晓晓晓帶路
For Private and Personal Use Only