________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णेवः ॥३८॥
यशोवर्मनृपकथा
अतिवेगवशाच्चैप, वाहिनीं तामवाहयत् । तस्यैवोपरि बत्सस्य, स वराको मृतः पुनः॥१०॥ धेनुः कोकूयतेऽत्यथै, मुञ्चत्यश्रणि निर्भरम् । लोको हाहावं चक्रे, प्रेक्ष्य तादृग्दशां तयोः ॥ ११॥ केनाप्यालापिता चैषा, भद्रे ! राजकुलं व्रज । न्यायघण्टास्ति या तत्र, शृङ्गाभ्यां तां च वादय ॥ १२ ॥ यथा तवैतदन्याय-प्रतीकारं नृपः सृजेत् । पञ्चमो लोकपालोऽयं, सर्वसाधारणो यतः॥१३॥ श्रुत्वेति सा गता तत्र, घण्टां बाढमताडयत् । तस्मिंश्वावसरे भूपो, भोजनायोपविष्टवान् ॥ १४ ॥ घण्टानिनादमाका-काले भूपः ससम्भ्रमः । इदानी चालिता केन, घण्टेत्याख्यत्स्वसेवकान् ॥ १५ ॥ विलोक्य तेऽपि तं प्राहु-र्नान्यः कोऽप्यत्र गां विना । अकाले गौः कुतोत्रेति, स्वयमेवोत्थितो नृपः ॥ १६॥ तत्रागत्य स धेनुं तां, सदुःखं प्राह भूपतिः । भवत्या अपि हा ! पापी, कश्चकार पराभवम् ॥ १७॥ पराभूताऽसि येन त्वं, तं दर्शय ममाऽधुना । वराकी सा तु नो वेत्ति, वक्तुं मानवभाषया ॥ १८ ॥ किन्तु सा पूरतो भूय, पृष्ठिलग्नस्य भूपतेः । तं वत्सं दर्शयामास, जिवितव्यमिवात्मनः ॥ १९ ॥ उवाच भूपो हट्टादौ, सभिविष्टं महाजनम् । क्रूरकर्मेदृशं चक्रे, का पापीति निवेद्यताम् ॥२०॥ तदन्यायविधातारं, सर्वे जानन्ति मानवाः । न कोऽपि भाषते किन्तु, तत्सुताऽनर्थशङ्कया ॥२१॥ अतिप्रश्नेऽपि भूपस्य, यावत्कोऽपि न भाषते । तावत् क्रुद्धो नृपः प्राह, सभ्रूक्षेपमिदं वचः ॥ २२ ॥
आः ! पापिनो भवन्तोऽपि, यदीगसमअसम् । दृष्टमप्युच्यते यन्न, धिग्वस्तत्पक्षपातिनः ॥ २३॥ तदेव भोक्ष्ये यधेत-त्पापकारी नराधमः । ममाग्रे प्रकटो भावी-त्यभिग्रहमथाऽग्रहीत् ॥ २४ ॥
跳跳端张晓除密器端端端端端端端端端端端端端端樂器聯強
॥३८॥
For Private and Personal Use Only