________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
參器验器器錄器暴躁號聯端器端端端器端器端端聽聽聽器
श्रीरामनाम स्मरति प्रतिप्रगे, जनः समग्रो न तु रावणाऽभिधाम् ।
पूर्वो ददौ किं जगृहे च कि परः, सन्न्याय एवात्र बिभर्ति हेतुताम् ॥ २॥ यतः–यान्ति न्यायप्रवृत्तस्य, तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं, सोदरोऽपि विमुञ्चति ॥१॥ गया तिदीहा दहवयण, जिहिं सुरसेव करंति । दीहपल्लट्टई रावणह, पत्थर नीरि तरन्ति ॥ २ ॥ ये मञ्जन्ति निमजयन्ति च परास्ते प्रस्तरा दुस्तरे, वाद्धौं वीर तरन्ति वानरभटान्संतारयन्तेऽपि । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥३॥ पतन्त्यो भित्तयो यस्या--ज्ञया तिष्ठन्ति निश्चलाः । वशीभवन्ति भूताद्या, अपि यन्नामकीर्तनात् ॥१॥ आस्तां यच्चरितं तस्य, सेवकोऽपि नरेश्वरः । यशोवर्माऽभिधो न्यायी, यथाऽभून्नापरस्तथा ॥२॥ कल्याणकटके राम, इव नितिलताम्बुदः । यशोवर्माऽभिधो भूपो, भुङ्क्ते साम्राज्यमूर्जितम् ॥३॥ द्विष्टः पुत्रोऽपि तस्याऽऽसीत् , त्याज्यः स्वाङ्गस्थपङ्कवत् । गुणवानस्वकीयोपि, मान्यः पुष्पमिवाऽभवत् ॥ ४॥ निजप्रतोलीद्वारे स, न्यायघण्टामबन्धयत् । यस्य यस्य यदा कार्य, तदा तां स स वादयेत् ॥५॥ तच्चिन्तां कुरुते भूपः, प्राणैरपि धनैरपि । एवं पालयतो न्याय, तस्य गच्छन्ति वासराः॥ ६ ॥ तस्य न्यायपरीक्षार्थ, राज्याऽधिष्ठातृदेवता । विधाय सुरभीरूपं, राजमार्गेऽन्यदा स्थिता ॥ ७ ॥ वत्समेकं च सौन्दर्य-सौकुमार्यमनोहरम् । विकुळ सद्यः सात, स्वपार्श्वे सा न्यबीविशत् ॥ ८॥ अत्रान्तरे राजसौधा-दारुह्य वरवाहिनीम् । तत्रागञ्छन्नभूत्तस्य, राज्ञः पुत्रोऽतिदुर्दमः ॥९॥
20-08-********************998-980802
For Private and Personal Use Only