________________
पुरुषार्थ सिद्धि उपाय : आचार्य अमृत चंद्र स्वामी पुरुषार्थ देशना : परम पूज्य आचार्य श्री १०८ विशुद्ध सागरजी महाराज Page 551 of 583 ISBN # 81-7628-131-3 -2010:002 'जितने अंश में राग, उतने अंश में बंध'
येनांशेन सुदृष्टिस्तेनांशेनास्य बन्धनं नास्तिं येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवतिं212
अन्वयार्थ : अस्य येनांशेन सुदृष्टिः = इस आत्मा के जितने अंश में सम्यग्दर्शन हैं तेन अंशेन = उतने अंश में बन्धनं नास्ति = बन्ध नहीं हैं तु येन अंशेन = तथा जितने अंश में अस्य रागः = इसके राग हैं तेन अंशेन = उस अंश में बंधनं भवति = बन्ध होता हैं
येनांशेन ज्ञानं तेनांशेनास्य बन्धनं नास्तिं येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति 213
अन्वयार्थः येन अंशेन अस्य ज्ञानं = जितने अंश में इसके ज्ञान हैं तेन अंशेन बन्धनं नास्ति = उस अंश से बन्ध नहीं तु येन अंशेन रागः = और जितने अंश से राग हैं तेन अंशेन = उस अंश सें अस्य बन्धनं भवति = इसके बन्ध होता है
येनांशेन चरित्रं तेनांशेनास्य बन्धनं नास्तिं येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवतिं 214
अन्वयार्थ : येन अंशेन अस्य चरित्रं = जितने अंश में इसके चारित्र हैं तेन अंशेन बन्धनं नास्ति = उस अंश से बन्ध नहीं हैं तु येन अंशेन रागः = तथा जितने अंश से राग हैं तेन अंशेन = उस अंश सें अस्य बन्धनं भवति = इसके बन्ध होता हैं
Visit us at http://www.vishuddhasagar.com
Copy and All rights reserved by www.vishuddhasagar.com For more info please contact : akshayakumar_jain@yahoo.com or pkjainwater@yahoo.com