________________
पुरुषार्थ सिद्धि उपाय : आचार्य अमत चंद्र स्वामी पुरुषार्थ देशना : परम पूज्य आचार्य श्री १०८ विशुद्ध सागरजी महाराज Page 433 of 583 ISBN # 81-7628-131-3 -2010:002
"पाप-पंक घुलता है अतिथि-पूजा से"
विधिना दातृगुणवता द्रव्यविशेषस्य जातरूपायं स्वपरानुग्रहहेतोः कर्तव्योऽवश्यमतिथये भागः 167
अन्वयार्थ : दातगुणवता = दाता के गुणयुक्त गृहस्थ द्वारा जातरूपाय अतिथये = दिगम्बर अतिथि के लिए स्वपरानुग्रहहेतोः = आप स्वयं के और दूसरे के अनुग्रह के हेतुं द्रव्यविशेषस्य = विशेष द्रव्य का अर्थात् देने योग्य वस्तु कां भागः विधिना = भाग विधिपूर्वकं अवश्यम् कर्तव्यः = अवश्य ही करना चाहिये
संग्रहमुच्चस्थानं पादोदकमर्चनं प्रणामं चं वाक्कायमनः शुद्धिरेषणशुद्धिश्च विधिमाहुः 168
अन्वयार्थः च संग्रहम् = और प्रतिग्रहणंउच्चस्थानं पादोदकम् = ऊँचा स्थान देना, चरण धोनां अर्चनं प्रणाम = पूजन करना, नमस्कार करनां वाक्कायमनः शुद्धि =मन शुद्धि, वचन शुद्धि, कायशुद्धि रखना च एषणशुद्धिः = और भोजन शुद्धिं विधिम् आहुः = नवधा भक्तिरूप विधि को कहते हैं
ऐहिकफलानपेक्षा क्षान्तिनिष्कपटतानसूयत्वम्
अविषादित्वमुदित्वे निरहङ्कारित्वमिति हि दातृगुणाः 165 अन्वयार्थः ऐहिकफलानपेक्षा = इस लोकसंबंधी फल की अपेक्षा न रखनां क्षान्तिः = क्षमा या सहनशीलतां निष्कपटता अनसूयत्वम् = निष्कपटता, ईर्ष्यारहित होनां अविषादित्वमुदित्वे = अखिन्नभाव, हर्षभाव औरं निरहङ्कारित्वम् = निरभिमानतां इति = इस प्रकार (ये सात ) हि दातगुणाः =निश्चय करके दाता के गुण हैं
Visit us at http://www.vishuddhasagar.com
Copy and All rights reserved by www.vishuddhasagar.com For more info please contact : akshayakumar_jain@yahoo.com or pkjainwater@yahoo.com