________________
१३०]
श्रीसिंहतिलकरिविरचितं ध्यानान्तरायाः शाम्यन्ति मन्त्रस्यास्य प्रभावतः । कार्य सप्रणवो ध्येयः सिद्धये प्रणवं विना ।। ४९ ॥ यदिवाऽष्टदले पो गर्भ स्यात् प्रथमं पदम् । दिक्षु(४) सिद्धादिचतुष्कं विदिश्वन्यचतुप्ककम् ॥ ५० ॥ एतां नवपदी विद्यां प्रणवादि विना स्मरेत् । 'नमो अरिहंताणं' यदिवाऽन्तश्चतुर्दले ॥ ५१ ।। सिद्धादिकचतुप्फ च दिग्दलेषु मुनीन्दुभिः । अपराजितमन्नोऽयं मुक्तपापक्षयङ्करः ॥ ५२ ॥ हृदि वा 'नमो सिद्धाणं' अन्तर्दलचतुःक्रमात् । पञ्चवर्णमयो मन्त्रो ध्यातः कर्मक्षयङ्करः ॥ ५३ ॥ 'श्रीमटपमादि-वर्धमानान्तेभ्यो नमः मयः।
मन्त्रः स्मृतः सर्वसिद्धिकरात्र तीर्थशब्दतः ॥ ५४ । 'श्रुतदेवता'शब्देन सरस्वती वाच्या।
" अर्हन्मुसकमलवासिनि ! पापात्मक्षयङ्करि! श्रुतज्ञानज्वालासहस्रपञ्चलिते ! मत्पापं हन हन दह दह सा भी सौ क्षः क्षीरधवले ! अमृतसंभवे ! वं हुं हुं स्वाहा ।"
गणभृद्भिनिनरुक्तां तां विद्यां पापभक्षिणीम् । स्मरनष्टशतं नित्यं सर्वशाखाधिपारगः ।। ५५ ।। *चार माया कैमलावी इयाँ श्वी श्री ततः स्फुर स्फुर। 3 क्लॉ की ऐ वागीश्वरी भगवती मरुनमः ।। ५६ ।। एनं सारस्वत मन्वं विबुधचन्द्रपूजितम् । स्मरेत् सरस्वती देवी साक्षाद् ध्यानुवरमहा ।। ५७ ।। अत्र विशेषः [ कुण्डलिनीवर्णनम् ]--
गुदमध्य-लिङ्गमूले नामी हदि कण्ठ-पण्टिका-भाले । मूर्धन्यूर्य नत्र पट् कण्ठान्ता पञ्च भालयुताः ॥ ५८ ॥ आधाराग्व्यं साविष्ठानं मणिपूर्णमनाहतम् ।
विशुद्धि(द) ललना-ऽऽज्ञा-ब्राह्म-मुपुम्णाख्यया नव ॥ ५९॥ *मन्त्रोदार:--"ऐ होली क्ष श्री स्फुर पुर, लोलो ऐ पाणीयरी भगवती साहा ।"