________________
२०]
योसिंदतिलफरिविरचितं १२. परिशिष्टम् । श्रीमुनिसुन्दरसरिरचित श्रीगौतमस्तोत्रम् ॥
जयश्रिया सेवधिमेधमानसमग्रहिदिनीनदीशम् । मुरासुरेन्द्रालिविधीयमानक्रमाम्बुजोपासनभासमानम् ॥ १॥ सहस्रपत्रादभुतहेमपञ पद्मासनासीनमदीनमेधम् । जगत्रयैकममुतामभावममाभिरामं मुनिराजिराजम् ।। २ ।। अनुत्तरग्राममयं निरङ्कमृगाङ्कनिम्मोज्ज्वटकायकान्तिम् । श्रीवर्धमानादिमशिप्यनाथं श्रीगौतमस्वामिनमानुवामि ॥३॥
-विशेषकम् । निदेशतो वीरजिनेश्वरस्य दरममश्लोकमितं व्यवाद् यः। श्रीसरिमलं निजगद्धितैपी स गीतमो रातु ममेटसिद्धिम् ।। ४ ।। सरस्वती विश्वहितावधाना सूरीश्वरध्यानपदमभाव । सहस्रहम्तमथिता निलोकस्वामिन्यपि प्रार्थितशस्तहानी ॥५॥ श्रीदेवता विश्वविमोहनी चाटरेन्द्रागस्तरनीयस्पा। यक्षाधिपो विंशतिशस्तहस्तस्फुरजगज्जनपराक्रमश्च ॥ ६॥ इन्द्रावतुःपष्टिरभीष्टदाथ निलोकरक्षामभवत्प्रभावाः। यश्वाचतुर्विशतिराईताहिसेवापवित्रीक्रियमाणगानाः ॥ ७ ॥ देव्योऽपि दिव्याव्ययशक्तियुक्ता भक्ता जिनेवाईतभद्रसक्ताः। उपासते यं गणधारिमन्त्राधिष्ठायिका नित्यमचिन्त्यभक्त्या ॥८॥ यभाममन्त्रोऽपि जयत्यचिन्त्यशक्तिमरुकुम्भ-मणि-मादीन् । तं सर्वचिन्तातिगशम्मेहेतुं श्रीगौतमं नौमि भवाब्धिसेतुम् ।।९।। पदं यथाब्धिस्तटिनीतटीनां सं तारकाणां विटपीलतानाम् । तथा विभो ! गौतम ! सर्पलब्धिमभामहिम्नां भगस्त्वमेव ॥१०॥ मुक्तिं प्रज॑स्त्वं न्यदधाः स्वनाम्नि सश्रीससी य ! निनानुलब्धीः । वसत्यदो यत्र नरे गणेन्द्र ! वसन्ति यत्ता अपि तत्र सर्गः ॥११॥