SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ४८६ लघुविद्यानुवाद चंचच्चंडासिधाराप्रहतरि पुफुले, कुंडलोद्घष्टगल्ले । श्री श्री अं श्रौं स्मरंती, मदगजगमने, रक्ष मां देवि पद्म ॥८॥ "कोपं वंज" श्लोक नं०७ विधि नं०३ . रं. प रं रं रं रं. जः कुं हूं बं जाना रं रं रं रं रं - . रंरररररर - - - - इच्छापूर्ति यंत्र व्याख्या :-रक्ष ! पालय ! देवी पद्मावती । कं? मा, कीदृशे, प्रातर्बालार्क रश्मिः स्फुरितधनमहासासिंदूरधूली सध्यारागारूणागी प्रातः प्रभाते बालोनवोद्वतो यो अर्क' तस्य रेणूमय' किरणा. तेषा स्फुरित देदीप्यमानम् वा प्रकाशरूप प्रातर्बालार्क रश्मिस्फुरितो घनो बहु महासाद्रो निविडो यः सिदूरः तस्य धूलि चूर्ण सन्ध्याया राग. सन्ध्यारागः प्रातर्बालार्करश्मयश्च घनमहासाद्रसिंदूरघूली च सन्ध्यारागश्च ते प्रातर्बा० तद्वदरुणा रक्तवर्ण अगो यस्याः सा, प्रातर्बा० सन्ध्यारागारूणागी.। पुनरपि कीदृशे | त्रिदशवरवधूवद्यपादारविदे ! वराश्च ता वध्वश्च वरवध्व विदशाना देवाना वरवध्व त्रिदशवरवध्वः ताभिरभिवद्ये पादारविंदे यस्या. सा तस्याः सबोधनम् त्रिदशवर
SR No.009991
Book TitleLaghu Vidhyanuvad
Original Sutra AuthorN/A
AuthorKunthusagar Maharaj, Vijaymati Aryika
PublisherShantikumar Gangwal
Publication Year
Total Pages774
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy