SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ लघुविद्यानुवाद ४४६ ४४६ तस्या सबोधन क्षा क्षी क्ष क्षो क्षणार्धक्षतरिपुनिवहे । पुन. कोशे, ही महामत्रवश्ये । ह्रो लक्षणो यो महामत्रस्तस्माद्वश्या, ह्री महामन्त्रवश्या तस्या सबोधन ह्री-महामन्त्रवश्ये | नरनारीप्रभृतय । पुनरपि कीडशे । ॐ ह्रा ह्री भ्रू भग. ॐ ह्रा ह्री भ्र 5 भगसग । भूकुटिपुटतट । त्रासित्तोद्दामदैत्या । तस्या सबोधन ।। ॐ ह्रां ह्री श्रं भ्रू भंग० हामदैत्ये ॥ विकट कटाक्षोच्चाटयेत् ॥ दुष्टासरे ॥ पुनरपि कीदृशे--स्रा स्त्री त्र स्री प्रचडे स्रा च स्री च न च स्रौ च एतैः प्रचडा सा तथोक्ता तस्या सबोधन, स्रा स्री स्त्र स्रौ प्रचडे, समर्थत्यर्थ अस्य भाव तामाह । इदानी देव ग्रह यन्त्र मन्त्र ।। क्म्यं -ह व्यं -म्ल्यू ॥ एतत् हि अष्टदलेषु सर्वाणि पिडाक्षराणि सलिख्य बहिरष्टदलेषु ॐ भृगी नमः ॐ काली नम ॐ कराली नम. ॐ चडी नम ॐ जभायै नम ॐ चामु डायै नम ॐ अजितायै नम. ॐ मोहायै नम ॥ बाह्य मायाबीजम् त्रिधावेष्टय । पृथ्वी मडल चतुष्कोणेषु क्षिकार वज्राकित एतत क्रमेण चक्र कु कम-गोरोचनया कर्पूरादिसुगन्धद्रव्य भूर्य पत्रे सलिख्य कुमारीसूत्रेण वेप्टयम् वाही धारणीय सर्वभयरक्षा भवति ।। अथवा ।। एतद्यत्र श्रीखड--कर्पू रादिना सलिख्य श्वेतपुष्पैरष्टोत्तरशतैः पूजयेत् । षण्मासं यावद् लक्ष्मी सौभाग्य सर्व कार्य सिध्यति ।। माला मंत्र "ॐ नमो भगवते पार्श्वनाथाय धरणेद्रपद्मावतीसहिताय ।सर्वलोका (हृदयानन्द) भ्युदयकारिणी भू गीदेवी सर्व सिद्धि विद्या (वि) बुधायिनी, कालिका सर्व विद्या, मन्त्र, यन्त्र, मुद्रा स्फोटनी कराली, सर्व परद्रव्ययोगचूर्ण (मथनी) रक्षणा जभाषुर' सैन्यमदिनी, नमोदानन्द रोग नाशिनी सकलत्रिभवनानन्दकारिणी, भृ गी देवी सर्व सिद्ध विद्या बुधाइणी महामोहिनी, त्रैलोक्यसहारकारिणी चाम् डा । ॐ नमो भगवति पद्मावती सर्वग्रह निवारय फट् २ कप २ शीघ्र चालय २ गात्र चालय २ पाद चालय २ सर्वाग चालय २ लोलय २ धनु २ कपय २ कंपावय २ सर्वदृष्टान विनाशय 1 3 जये विजये | अजिते । अपराजिते । जभे। मोहे ! अजिते । ह्री २ हन २ दह २ पच २ धम २ चल २ चालय २ आकर्षय २ प्राकपय २ विकपय २ मल्व्यू क्षा भी क्ष क्षौ क्षः ह. १. सर्व विपप्रमर्दनी। चामडी देवि अजिताया स्वकृत विद्या मन्त्र तन्त्र योग चूर्णरक्षणा । २ वाहु चालय २ । ३ सर्वरोगविनाशय २।
SR No.009991
Book TitleLaghu Vidhyanuvad
Original Sutra AuthorN/A
AuthorKunthusagar Maharaj, Vijaymati Aryika
PublisherShantikumar Gangwal
Publication Year
Total Pages774
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy