SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ लघुविद्यानुवाद २३६ णमो विउलमदीरणं बहुश्र तत्वम्, लवणाम्लवर्ज भोजनम् ॥१४॥ णमो दसव्वीरगं सर्वाङ्गवेदी भवति ॥१५॥ रणमो चऊदसपुवीरणं जापः १०८ स्वसमय-परसमयवेदी ७ भवति ॥१६॥ णमो अंटुगनिमित्त कुसलाणं जीवित-सरणादिकं जानाति ॥१७॥ णमो विउव्वरणरिद्धिपत्ताणं काम्यवस्तूनि प्राप्नोति, दिन २८ जापः ॥१८॥ रगमो विज्जाहराणं उद्देशप्रदेशमानं खे गच्छति ॥१९॥ रगमो चारणाणं चिन्तानष्टपदार्थ स्वरूपं जानाति ॥२०॥ णमो पण्हसमणारणं आयुर्वसानं जानाति ॥२१॥ रगमो पागासगामीरणं अन्तरिक्षे योजनमात्रं गमयति ॥२२॥ रामो आसीबिषा (सा) णं विद्वेषणं पार्श्वष्टकमंत्रक्रमेण प्रतिहत भवति ॥२३॥ णमो दिद्वीविसाणं स्थावर जङ्गम-कृत्रिमविषं नाशयति ॥२४॥ णमो उग्गतवारणं वाचास्तंभनम् ॥२५॥ णमो दित्ततवाणं रविवाराद् दिनत्रयं मध्याहूने जापः, सेनास्तम्भ ॥२६॥ णमो तत्ततवाणं जलं परिजप्य पिबेत् अग्निस्तम्भं ॥२७॥ रगमो महातवारणं जलस्तम्भनम् ॥२८॥ णमो धोरतबारणं विष-सर्प-मुखरोगादिनाशः ॥२६।। णमो धोरगुरगाणं लतागर्भपिटकादि नाशयति ॥३०॥ (दुष्टमृगादिभयं) णमो धोरगुणपरक्कमारणं दुष्टमृगादीनां भयं (लुतादि) नाशयति ॥३१॥ णमो धोरगुण बंभचारीणं ब्रह्मराक्षसादि नाशयति ॥३२॥ णमो पामो सहिपत्ताणं जन्मान्तखैरेण पराभवं न करोति ॥३३।। णमो खेलोसहिपतारणं सर्वानपमृत्यूनपहरति ॥३४॥
SR No.009991
Book TitleLaghu Vidhyanuvad
Original Sutra AuthorN/A
AuthorKunthusagar Maharaj, Vijaymati Aryika
PublisherShantikumar Gangwal
Publication Year
Total Pages774
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy