________________
* भैरष पद्मावती कल्प
यत्र स्या ३७ वश्य यन्त्र पष्ठ-(त्रैलोक्य क्षोभण यन्त्र )
वर्णान्त मदनयुतं वाग्भवोपरि सस्थितं वसुदलाजम् । दिक्षु विदिक्षु च माया वाग्भषवीज ततो लेख्यम् ।। २० ।।
भा० टी०-एक अष्टदल कमलकी निकामें नामको हलीं और ऐसे वेष्टित करके लिखे । उसकी दिशाओंके चार दलोंमें हों और विदिशामें ऐं टिखे ।
त्रैलोक्यक्षोमणं यन्त्रं सर्वदा पूजयेदिदम् । . हस्तेबद्धं करोत्येव त्रैलोक्यजनमोहनम् ॥ २१ ॥
भा० टी०-इस तीच ठोकको झोभित करनेवाले यन्त्र