________________
२०J
भैरव पद्मावती कल्प
पूजनके पांचों उपचार
आह्वाननं स्थापनं देव्या. सनिधीकरणं तथा । पूजां विसर्जनं प्राहुर्बुधाः पञ्चोपचारकम् ।। २५ ॥ भा० टी०-आह्वानन, स्थापन, सग्निधिकरण, पूजन और विसर्जनको पंडितोंने पञ्चोपचार पूजन कहा है। ॐ ह्रीं नमोऽस्तु भगवति पद्मावति एहि एहि संवौषट् ।
कुर्यादमुनामत्रेणापानमनुस्मरन् देवीम् ।। २६ ।। भा० टी०-पूजनके समय देवोंका ध्यान करता हुमा, उसका निम्नलिखित मंत्रसे आह्वानन करे। ॐ ह्रीं नमोऽस्तु भगवति पद्मावति एहि एहि संवौषट् ।
(आह्वानन) तिष्ठद्वितयं टान्तद्वयं च संयोजयेत् स्थितीकरणे । सन्निहिता भव शब्द मम वषडिति सन्निधिकरणे ॥२७॥
स्थापना करनेका मन्त्र
ॐ ह्रीं नमोऽस्तु भगवति पद्मावति तिष्ठ तिष्ठ ठः ठः
(स्थापनम् )। इस मंत्रसे, सनिधिकरण करे। ॐ ह्रीं नमोऽस्तु भगवति पद्मावति ममः सन्निहिता-भव भव . वषट । (सन्निधिकरणम्)
गन्धादीन् गृह गृहेति नमः पूजाविधानके । स्वस्थान गच्छमच्छेति जखिः स्यात्तद्विसर्जने ॥२८॥