________________
१८]
भैरब पद्मावती कल्प
पूर्व ॐ भ्रां पद्मावतीदेव्यै नमः । दक्षिण - ॐ ह्रीं भीं पद्मावतीदेव्यै नमः । पश्चिम - ॐ ह्रीं क्षं पद्मावतीदेव्यै नमः । उत्तर -ॐ ह्रीं झैं पद्मावतीदेव्यै नमः । एतत्पद्मावतीदेव्या भवेद्वक्त्रचतुष्टयम् । पश्चोपचारतः पूजां नित्यमस्याः करोत्विति ॥ २४ ॥
भा० टी० – यह चारो मन्त्र पद्मावतीदेवी के चारों मुख हैं । इस यन्त्रका पूजन प्रतिदिन पांचों उपचारसे करना चाहिये ।