________________
१६]
भैरव पद्मावती क्ल्प
জজ
दिक्षु विदिक्षु क्रमशो जयादिजम्भादिदेवता विलिखेत् । प्रणव त्रिमूर्तिपूर्वा नमोऽन्ता मध्यरेखान्ते ॥ १८ ॥ UP MOTH
भा० टी० - मध्यकी रेखाके अन्तको विदिशाओंके आदिमें 'ॐ ह्रीं ' तथा अन्त में ' नमः ' लगाकर जया आदि और विदिशाओं में जम्मा आदि देवियों को लिखे ।
= F
आद्या जया व विजया तथाजिता चापराजिता देव्यः । जम्भामोहास्तम्भास्तम्भिन्यो देवता एताः ॥ १९ ॥
न देवियोंके नाम सहित निम्नलिखित मन्त्रोंको लिखे
पूर्व - ॐ ह्रीं जयायै नमः । अग्नि - ॐ ह्रीं जम्भायै नमः । दक्षिण - ॐ ह्रीं विजयायै नमः । नैऋत्य -- ॐ ह्रीं मोहायै नमः । पश्चिम - ॐ ह्रीं अजितायै नमः । वायव्य - ॐ ह्रीं स्तम्भायै नमः । उत्तर- ॐ ह्रीं अपराजितायै नमः । ईशान -- ॐ ह्रीं स्तम्भिन्यै नमः ।
तन्मध्येऽष्टदलाम्भाजमनङ्गकमलाभिधामू । विखेच्च पद्मगन्धां पद्माश्यां पद्ममालिकाम् ॥ २० ॥
मदनोन्मादिनीं पश्चात् कामोद्दीपन संज्ञिकाम् । संलिखेत्पद्मवर्णाख्यां त्रेलोक्यक्षोभिणीं ततः ॥ २१ ॥
-