________________
सत्तमस्म अङ्गस
४६ पवित्थरपउत्ताओ', छ क्यारे दसगोसाहस्मिरण वरणं। समोसरणं। जहा आणन्दो तहा निग्ग। तहेव सावयधम्म पडिवज्जइ। सा चेव वत्तव्वया जाव । जेदुपुत्तं मित्तनाई आपुच्छित्ता, जेणेव पोसहसाला, तेणेव उवागच्छड, २त्ता जहा आणन्दा जावां समणस्त भगवा महावीरस्म अन्तियं धम्मपत्तिं उवसम्पज्जित्ताणं विहरई ॥१२॥
तर णं तस्स कामदेवस्स समणेवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे१२ देवे मायी २ मिच्छद्दिट्ठी अन्तियं पाउन्भूए ॥ १३॥
तर णं से देवे एगं महं१५ पिसायरूवं विउव्वइ ॥ तस्स णं देवस्म ६ पिसायरूवस्स इमे एयारूवे८ वणा
* Here supply the whole account from the first lecture, $$ 10-68, Pp. २५-३०.
+ Supply the rest from $ 69, on page ३१.
१D E om. पउत्तायो। २A B DE व्वया । ३ BE साहस्मीएणं, D •साहस्सीणं एणं । ४ F has सामी समासरिए । ५ AF सव्वे वत्तव्वया, B सव्वेव वत्तया । ६ D E add कुटुंबे य ठवेत्ता । ७A Bom. नाई, D E F नाइ। CA B om. २त्ता।६ABDE F आणंदे । १० A B om. ११ D E अत्तिए । १२ A एक्को, B एके । १३ B माया, D E माई, F माइ। १४ So G; but A B DF मिच्छदिट्ठी। १५ F महंतं । १६ A दिव्वस्म । १७ F एमे । १८ इयारूवे।