________________
बीयं अज्झयणं ।
जइ णं, भन्ते, समणेणं भगवया महावीरेणं जाव* सम्पत्तेणं सत्तमस्म अङ्ग-स्स उवासगदसाणं पढमस्स अज्झयणस्स अयमट्टे परमत्ते, दोच्चस्म णं, भन्ते, अन्झयणस्स के अट्टे परमत्ते॥११॥
एवं खलु, जम्बू, तेणं कालेणं तेणं समरणं चम्पा नामं नयरी होत्या । पुस्मभद्दे चेइए। जियसत्तू राया। कामदेवे गाहावई । भदा भारिया। छ हिराकोडीरा निहाणपउत्तारा, छ° वडिपउत्ता, छ'
* See footnote s on page १.
RSo F, but A B D E om. २ F पठमझयणस्म । ३ A B om. णं भ० अभ०, F om. णं भ० | 8 F केय? | ५ | F adds परिवसइ। ६ D E • पत्तायो। ७A adds हिरम काडीयो। - D E om. पउत्तायो।