________________
सत्तमस्म अङ्गस
३४ पुरथिमेणं लवणसमुद्दे पञ्चजायणसयाई खेत्तं जाणइ पासइ, एवं दक्षिणेणं पचत्यिमेणं य । उत्तरेणं जाव चुल्लहिमवन्तं वासधरपव्वयं जाणइ पासइ । उड्ढे जाव सोहम्मं कप्पं जाणइ पासइ । अहे जाव इमीसे रयणप्पभाए पुढवीए लालुयच्चुयं नरयं चउरासीइवाससहस्सटिइयं जाणइ पासइ ॥ ७४॥
तेणं कलेणं तेणं समएणं समणे भगवं महावीरे समासरिए । परिसा निग्गया जाव पडिगया१२ ॥७५ ॥
तेणं कालेणं तेणं समरणं समणस्स भगवा महावीरस्म जेटे अन्तेवासी इन्दभूई१२ नामं अणगारे गायमगेात्ते णं सत्तुस्सेहे१५, समचउरंससंठाणसंठिए, वज्जरिसहनारायसङ्घयणे, कणगपुलगनिघसपम्ह
* Supply धमा.हिओ from Nir. S 1, Bhag. p. 244; or a fuller account from $s __1.
१ C D E •च्छि०। २ A सयई, B D E सझ्यं। ३ A पव्वत्यिमेणं, C D E पच्छिमेणं । ४ B C D E om. ५ B D E वंतवास। ६ A B सोहम्मे। ७ B कप्पे । - D E लोलयं अच्चतं । EC चारासीइ० । १० A जाणंति पासंति । ११ A C om. १२ C om. १३ E भइ । १४ A B C गुत्ते। १५ A सत्तसेहे, BC सत्तसे हे।