________________
उवासगदसाणं परमं यज्झयणं ।
वेगे। तं जाव ता मे अत्यि उट्टाणे सद्दाधिइसंवेगेर जाव य मे धम्मायरिए धम्मोवएसए' समणे भगवं महावीरे जिणे सुहत्थी विहरइ, ताव ता मे सेयं कल्लं जाव* जलन्ते अपच्छिममारणन्तियसंलेहणाझसणाझसियस',भत्तपाणपडियाइक्वियस्स, कालं अणवकङ्खमाणस्स विहरित्तए । र २त्ता कल्लं पाउ जाव* अपच्छिममारणन्तिय जाव कालं अणवकङ्खमाणे विहरइ ॥७३॥
तए णं तस्स आणन्दस्स समणोवासगस्स२ अन्नया कयाइ सुभेणं अन्झवसाणेणं, सुषेणं५ परिणामेणं, लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाf० कम्माणं खावसमेणं आहिनाणे'८ समुप्पन्ने ।
* See footnote t on page २८ + Supply the rest from the preceding sentence.
१E सद्दाठिईसंवेगे। २ B तमेव for ता मे । ३ A B सद्धातिसंवेगे, C सहावेइसंवेगे, E सदाठिइसंवेगे। E om. ५ D E. वरमेए। ६ DE om. ७ A B सुहत्यि, C मुह, D E सावत्थी, Bhag. p. 291 has मुहट्टी। CA विहरंति | EA झमतितरम् । १० C विहरह। ११ A B C D E om. १२ A B C om. १३ A B अस्मदा । १४ A सुन्भेणं । १५ B माभणे ण, C मेाहणणं । १६ DE मुझ०। १७A तदा गं वर०, Dणाणावर०।१८A B C D ओहिणाणे। १६A B C D E समुप०, B C E मे ।