________________ सप्तमाङ्गम्य विवरणे दशयोजनानि तवैव स्वबुध्या प्रक्षिपति संवर्धयत्येकत इत्यर्थः। अयं चातिचारो व्रतमापेक्षत्वादवसेयः // 4 ॥मअन्तरद्ध नि स्मृत्यन्तर्धा स्मृत्यन्तधन स्मृतिभ्रंशः / “किं मया व्रतं ग्रहोतं, शतमर्यादया पञ्चाशनमर्यादया वा" इत्येवमस्मरणे योजनशतमर्यादायामपि पञ्चाशतमतिकामतो ऽयमतिचारो ऽवसेय इति // 5 // // 51 // भोयणो कम्मश्रो य त्ति भोजनतो भोजनमाश्रित्य वाह्याभ्यन्तरभोजनौयवस्तून्यपेक्ष्येत्यर्थः५ / कर्मत: क्रीयां जीवनरत्तिं वाह्याभ्यन्तरभोजनौयवस्तुप्राप्तिनिमित्तभूतामाश्रित्येत्यर्थः // सचित्ताहारे ति मचेतनाहारः पृथिव्यप्कायवनस्पतिजीवशरौराणां मचेतनानामभ्यवहरणमित्यर्थः / अयं चातिचारः कृतचित्ताहारप्रत्याख्यानस्य कृततत्परिमाणस्य वानाभोगादिना प्रत्याख्यातं सचेतनं भक्षयतस्तदा प्रतीत्यातिक्रमादौ वर्तमानस्य // 1 // सचित्तपडिबद्धाहारे त्ति सचित्ते वृक्षादौ प्रतिबद्धस्य गुन्दादेरभ्यवहरणम् / अथवा मचित्ते ऽस्थि के प्रतिबद्धं यत्पक्कमचेतनं खजूरफलादि तस्य "मास्थिकस्य कटाहमचेतनं भक्षयिष्यामौतरत्परिहरिष्यामि” इति भावनया मुखक्षेपणमिति / एतस्य चातिचारत्वं व्रतसापेक्षत्वादिति // 2 // अपउलित्रोमहिमक्खन प्रय ति अपक्काया अग्निनासंस्कृताया ओषधे: शाल्यादिकाया भक्षणता भोजनमित्यर्थः / अस्याप्यतिचारतानाभोगादिनैव, न तु मचित्ताहारातिचारेणेव / अस्य मङ्गहौतत्वात्किं भेदोपादानेनेति / 1e om. Raom. Re adds या after it. 4e om. 5 अपेक्षयेति / ( अपकोसहि / 0 The reading of e is utterly corrupt here. 8e झोषधेः /