________________ प्रथमाध्ययनम्। दिना। अपवा पञ्चैव स्थालानि परिग्टहीतव्यानी त्याद्यभिग्रहवतः कस्याप्यधिकतराणां तेषां सम्पत्ती प्रत्येकं यादिमेलनेन' पूर्वसङ्ख्यावस्थापनेनातिचारो ऽयमिति // 5 // श्राह च / खेत्ताइहिरमाईधणाइपयाकुप्पमाणकमे / जायणपयाणबन्धणकारणभावेहि नो कुज्जा // // 50 // दिग्व्रतं शिक्षाव्रतानि च यद्यपि पूर्व नोकानि, तथापि तत्र तानि द्रव्यानि / अतिचारभणनस्यान्यया निरवकाशता स्वादिहेति / कथमन्यथा प्रागुतं “दुवालमविहं मावगधम्म पडिवजिम्मामि” इति, कथं वा वक्ष्यति “दुवालमविहं सावगधम्म पडिबजदू” इति / अथवा सामायिकादीनामित्वरकालौनत्वेन प्रतिनियतकालकरणीयत्वान्न तदैव तान्यमौ प्रतिपन्नवान्, दिग्व्रतं च विरतेरभावाद्, उचितावमरे तु प्रतिपत्स्यतइति / भगवतस्तदतिचारवर्जनोपदेशनमुपपन्नं, यच्च वक्ष्यति “दादशविधं श्रावकधर्म प्रतिपद्यते", तद्यथाकालं तत्करणाभ्युपगमनादनवद्यमवसेयमिति // तत्र उबृदिसिपमाणादक्कमे त्ति क्वचिदेवं पाठः, क्वचित्तु उदिमादक्कमे त्ति // एते चोर्ध्व दिगाद्यतिकमा अनाभोगादिनातिचारतयावसेयाः // 1-3 // खेत्तवुड्रि त्ति एकतो योजनशतपरिमाणमभिग्रहौतमन्यतो दशयोजनान्यभिग्रहीतानि, ततश्च यस्यां दिशि दशयोजनानि तम्यां दिशि ममुत्पन्ने कार्य योजनशतमध्यादपनीयान्यानि 1 a c e मोल ने न / 2a c खेत्तादि, धणादि, दुपयादि। 3 a ce ति / 4ace प्रतिपत्स्यते। 5a om.