________________
सत्तमस्म अकस्म
___ एवं खलु, जम्बू, समणेणं जाव* सम्पत्तेणं सत्तमस्स अगस्म उवासगदसाणं दस अज्झयणा पणत्ता। तं जहा । आणन्दे । १ । कामदेवे य ।२। गाहावई'चुलणीपिया।३। सुरादेवे।४। चुल्लसयए।५। गाहावइ-कुण्डकालिए।६। सदालपुत्ते।७। महासयए' ।८। नन्दिणीपिया।। सालिहीपिया।१०। । “जइ णं, भन्ते, समणेणं जाव* सम्पत्तेणं सत्तमस्म अङ्गस्स उवासगदसाणं दस अज्झयणा पणत्ता, पढमस्म णं, भन्ते, समणेणं जाव* सम्पत्तेणं के अटे पणत्ते?" ॥२॥
एवं खलु, जम्बू, तेणं कालेणं तेणं समरणं वाणियगामे नामं नयरे होत्या । वसा॥ तस्म' वाणियगामस्स नयरस्म बहिया उत्तरपुरत्यिमे दिसीभाए टूइपलासर १२ नाम३ चेहए ॥ तत्य णं वा
* See footiote g on the preceding page. + See footnote * on the preceding page.
१ So AC; B om.; D E समणस्म भगवो महावीरस्म । २ So A B C D E । ३ B चुलणी । ४ B महसए। ५ B सालहीपिया, C ललितांकपिया, D E माले इणी पिया । ६ DE नंदणी पिया । ७ D E om. CB नगरे । B अत्या। १० B तत्य। ११ C D E ०परच्छिमे। १२D दृश्यलासे, दृयपलारुए। १.३ B C DE om. I