________________
सत्तमं अङ।
उवासगदसाओ।
- पढमं अज्मयणं । तेणं कालेणं तेणं समरणं चम्पा नामं नयरी होत्या । वखा । पुण्णभद्दे चेइए । वसओ ॥१॥
तेणं कालेणं तेणं समरणं अज्जसुहम्मे समोसरिए जाव जम्बू पज्जुवासमाणे एवं वयासी। “जइ रणं, भन्ते, समणेणं भगवया महावीरेणं' जाव? सम्यत्तेणं छट्टस्स अङ्गस्त नायाधम्मकहाणं अयम? पणत्ते, सत्तमस्म णं, भन्ते, अङ्गस्स उवासगदसाणं समणेणं जाव सम्पत्तेणं के अट्टे पणत्ते?" ।
* See the description in Ov. § 1. + See the description in Ov.$$2—10, also Nir. $$ 1, 2. | Sce the rest in Nāy. $$ 4-7. § See the rest in Ov. $ 16, and abbreviated in Näy. S 8.
१B ऊत्या। २ D णं । ३ B om. ४ B C om.