________________
सत्तमस्स अङ्गस
१५६ झूसियसरीरस्म भत्तपाणपडियाइक्वियस्म' परो' सन्तेहिं तच्चेहि तहिरहिं सन्भूएहिं अणिडेहिं अकन्तेहिं अप्पिएहिं अमणोहिं अमणामेहिं वागरणेहिं वागरित्तर । तं गच्छ णं, देवाणुप्पिया, तुम महा-- सययं समोवासयं एवं वयाहि । " ना खलु, देवाणुप्पिया, कप्पड़ समावासगस्म अपच्छिम जाव* ९० भत्तपाणपडियाइक्वियस्स परो सन्तेहिं जाव। वागरित्तए। तुमे२ य णं, देवाणुप्पिया, रेवई गाहावइणो१२ सन्तेहिं ४ । अणि? हिं५ ५ । वागरणेहिं वागरिया५ । तं णं तुमं एयस्स ठाणस्त अालोएहि जाव जहारिहं१६ च पायच्छित्तं पडिवज्जाहि" "" ॥ २५६ ॥
तए णं से भगवं गोयमे समणस्स भगवा म
* See note s on p. १५५. + Supply the rest from the preceding passage. + See $ 84.
१ G भत्तपाणं पडि । २G om. ३ F G H om. ४ G Hom. ५ D E om. ६ D E G वागरेत्तए । ७EG गच्छह । ८ G om. from देवा० down to वागरित्तए। ID E वयासौ। १० A BD E F II om. ११ BD E I वागरेत्तर। १२ G तुन्भे and om. य। १३ II गाहावई । १४ G अगा हिं। १५ B D E वागरित्ता। १६ A B F जहारिहिं । १७ T II तं for तर णं ।