________________
सत्तमस्म अङ्गस
१५४
तए णं सा रेवई गाहावइणी अन्तो सत्तरत्तस्स अलसरणं वाहिणा अभिभूया अट्टहट्टवसट्टा कालमासे कालं किच्चा इमोसे रयणप्पभाए पुढवीए लोलयच्चुर नरए चउरासौइवाससहस्सटिइएसु नेरइएसुर नेरइयत्ताए उववन्ना ॥ २५७ ॥
तेणं कालेणं तेणं समरणं समणे भगवं महावीरे समोसरणं जाव* परिसा पडिगया ॥ २५८॥
"गायमा” इ° समणे भगवं महावीरे एवं वयासौ । “एवं खलु, गोयमा', इहेव रायगिहे नयरे मम० अन्तेवासौ महासयए नामं समवासर पासहसालार अपच्छिममारणन्ति यसलेहणाए झूसियसरौरे भत्तपाणपडियाइक्विए कालं अणवकस
* See the full account in Ov. $ $ 22-38.
१ A B D F II अलस्म एणं । २ A कालं भासे, B काले मासे। ३ II om. 8 G लोलचए, F लोलु यच्चयं नरयं। ५A BFH place जाव after परिसा (see Bhag., pp. 212, 291); G om. जाव । ६ G निग्गया। ७ D दि । E A वदासी । ६ G throughout almost uniformly spells गोइमा । १० A BH मम । ११ G अपच्छिम मार० ; D E G मारांतियं संले० ; D E I संलेहना।