________________
उवासगदसाणं अट्ठमं छज्झयणं ।
१५३
चउरासोइवाससहस्सटिइरसु नेरइएसु नेरइयत्ताए उववजिहिसि” ॥ २५५ ॥
तर णं सा रेवई गाहावइणौर महासयरणं समणवासरणं एवं वुत्ता समाणो' एवं वयासी। "रुटे णं ममं महासयए समणवासए, होणे णं मम महासयए समवासर, अवज्झाया णं अहं महासयएणं समणेवासरणं, न नज्जइ णं, अहं केण वि कुमारेणं मारिज्जिस्सामि” त्ति कट्ट भौया तत्या तसिया उब्विग्गा५ सजायभया सणियं २ पच्चीसकई१६.२त्ता जेणेव सए गिहे तेणेव उवागच्छइ.२त्ता आहय जाव* झियाइ ॥ २५६ ॥
• See the supplement in Kap. $ 92.
RA,G नरए सु, B F नरइए मु, D E H om. २ A F नेस्यत्तार, B नेरइत्ताए। ३ D E गाहावई। ४F समाणा। ५ G reads भीया for एवं वयासी। ६ A G om. ७ G om. the clause हीणे to महासयर। C So H; A B D E F G om. ८E अवमाणे । १० A B F ममं । ११ D E केणावि, F केणं वि। १२ D कुमार एणं, E कुमरणे, G कुमरिणि जेणं! १३ B मरिज्जिस्मामि । १४ A F तिसिया, D वधिता । १५ So II ; A B D E F G उविग्गा । १६ D E पच्चोसक्कोइ। १७ G गेहे । १८A BE F उहय ।