________________
सत्तमस्म अङ्गास्म
१५०
तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं अणाढाइज्जमाणी अपरियाणिज्जमाणी जामेव दिसं' पाउन्भूया तामेव दिसं पडिगया ॥ २४६ ॥
तए णं से महासयए समणोवासए पढमं उवासगपडिम उवसम्पज्जित्ताणं विहरइ। पढमं अहामुत्तं जाव* एकारस वि॥२५० ॥
तर णं से महासयए समणोवासरा तेणं उरालेणं जावा किसे धमणिसन्तर जाए' ॥ २५१॥
तए णं तस्स महासययस्स समणोवासयस्म अन्नया कयाइ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झथिए ४ । “एवं खलु अहं इमेणं उरालेणं” जहा आणन्दो तहेव अपच्छिममार
* Supply the rest from $$ 70, 71, + See the supplement in $72. + See the supplement in $ 66. § See the full account in $ 73.
१ BE F G om. २ D E दिसिं। ३ B D E F G om. ४ G धमणसंतिए । ५ BF om. ६ D कदायि । ७G अयमेयारूवे। F अणं दे ।