________________
उवासगदसाणं श्रट्टमं भयणं ।
१४५ वा जीवियाओ ववरेरोवित्ता', एयासिं एगमेगं हिरकोडिं एगमेगं वयं सयमेव उवसम्पज्जित्ताणं महातयरणं समणोवासरणं सद्धिं उरालाई " जाव * विहरित्तए”। एवं सम्पेहेड, रत्ता तासिं दुवाल मण्हं सवत्तीणं' अन्तराणि य छिद्दाणि य विहराणि य पडिजागरमाणी" विहरइ ॥ २३८ ॥
१४
तर णं सा रेवई गाहावइणी अन्नया क्याइ तासिं दुवालसरहं सवत्तीणं अन्तर जाणित्ता छ सवत्तीओ सत्यप्पओ गेणं ५ उद्दवेंद्र, २त्ता छ सवत्तीओ" विसप्पागेणं उद्दवेइ, रत्ता तासिं दुवालसण्हं सवत्तीणं कोलघरियंस एगमेगं हिरणकोडिं एगमेगं वयं सयमेव पडिवज्जइ, रत्ता महासयरणं
८
† For the rest, see the passage above.
१३
१ AE ववरोविया | २ F adds णं । ३ G om. 8 G adds भोगभोगाई । ५ AE विहरत्तर, D विहरेत्तए । ६G तासं । ७ G सवित्तीणं । Bांतराणि । CA विहरीणि, DE विवराणि । १० ABD E F add २ after पडि० | १ Bom. १२ BEF रेवइ । १३ D कयावि | १४ ADEG छस्मत्रतीथो । १५ DEG प्रणं । १६ E उद्दावइ, F उद्दवंति । १७ A D E F G स्वत्तीयो । १८ ABF ०प्पयो । १८ ABG एतासिं। २० A कुल ० ; AG • घरवं ।
20