________________
सत्तमस्त अङ्गस
तर णं समणे भगवं महावीरे बहिया जणवयविहार विहरइ॥२३७॥
तर णं तीसे रेवईए गाहावइणीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसिर कुडुम्ब' जाव* इमेयारूवे अन्झथिए 8 | "एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं विधारणं नो संचारमि महासयरणं समणोवासएणं सचि१ उरालाई माणस्मयाई१२ भागभोगाई१२ भुञ्जमाणी विहरित्तर५ । तं सेयं खल ममं एयाओ दुवालस वि सवत्तियाओ० अग्गिप्पओगेणं८ वा सत्यप्पागेणं वा विसप्पोगेणं
- * Supply जागरियं जागरमाणौए from the Bhagavati, saya 3, uddesha 1 (p. 227 Cale. print); also Bhag. p. 292.
+ For the rest, see 866.
१ A B E F om. विहारं। २ D अन्नदा कदायि । ३ DE काले। ४ BE कुटुंब, ·D F कुडंब, G कुटंब । ५ B om ; A has both x and छ। ६ A F इहं । ७ A B F सवतीणं, G सवित्तीणं । F विघाइणं, G विग्घारणं (विग्घएणं )। ६ D संवादेमि। १० G om. ११ G सिद्धिं । १२ माणु स्मियाई। १३ E F G only भोगाई। १४ D E भुंजमाणा । १५ AE विहरत्तए, D विहरेत्तर । १६ D E om. वि । १७ A B सवत्तीयो, G सवित्तीयो। १८ D E •प्पयोरणं ।