________________
उवासगदसाणं सत्तमं बज्यणं ।
१३८
|
देवेणं दाचं पि तचं' पि एवं वुत्तस्म समाणस्म अयं अन्झत्थिर ४* समुप्पन्ने' । एवं जहा चुलणोपिया तहेव चिन्तेइ । “जेणं ममं जेदु पुत्तं, जेणं ममं मन्झिमयं पुत्तं, जेणं ममं कणौयसं पुत्तं जाव आयञ्च, जावि य णं ममं इमा अग्गिमित्ता भारिया समसुहदुक्ख सहाइया, तं पि य" इच्छइ साओ गिहाओ नौणेत्ता ममं अग्गच घास्त्तए"। तं सेयं खलु ममं एयं पुरिसं गिरिहत्तर" त्ति कट्टु उट्ठाइए जहा चुलणोपिया तहेव सव्वं भाणि
यव्वं । नवरं श्रग्गिमित्ता भारिया कोलाहलं
* See the supplement in footnote 8 on p. ३२.
+ Supply the full account from § 138.
† Supply the full account from §§ 138-143.
१ AB om. तच पि । २F इमेयावे, Gom. ३ABD Eom. 8 ABDF G H om. ५ BH तधेव, D तं चैव । ६ BDEF H जेट्टपुत्तं । ७G reads only मज्झिमकणीयसं पुत्तं । - A BDEGH च्या इंचइ । ADE H मम । have मम for सम; E दुइ० | ११ DEom. य । १२ F सयाओ । १३ DEG मम । १४ ABDEH घाइत्तए । १५F सियं । ६ DEFGH गिद्दत्तए । १७ G जाव | १८ om._१६_ABDEG om.
१. BDE