________________
सत्तमस्म अङ्गास
१३४
जाव* महावीरेणं सचि विवादं करेत्तर”॥ २१६ ॥
तए णं से सदालपुत्ते समणावासर गोसालं मङ्खलिपुत्तं एवं वयासी । “जम्हा' णं, देवाणुप्पिया, तुब्से मम धम्मायरियस्स' जाव* महावीरस्स सन्ते ितचेहि तहिहिं सब्भरहिं भावेहिं गणकित्तणं करेह, तम्हा' णं अहं तुसे पाडिहारिएणं१३ पीढ५ जावा संथारएण५ उवनिमन्तेमि६ । ना चेव णं धम्मो ति वा तवा त्ति वा। तं गच्छह१८ णं तुझे मम कुम्भारावणेसु पाडिहारियं२ पीढफलग जावा आगिरिहत्ताणं विहरह” ॥ २२० ॥
* See the supplement in $73. + See the supplement in $58.
१G सिद्धिं । २DE विवायं । ३ A B F करित्तए, G कर. त्तए। ४ A वदासी । ५ B जहा, तहा। A D E ममं । ७D Gधम्मारियल। ८G om. E B om. १० D E गणेकित्तणं (गुणकित्तणं)। ११ So A B; but D E F करेसि, D करिसि, G करे। १२ G तुभं । १३ A पडिहारि०। १४ F पीफलग । १५ F G संथ रेणं । १६ D E G उवनिमतेइ । १७A FG ति । १८F गच्छ । १६ A B फलयं., D E फलएणं, F G फलनं। २० So D; A BE F G उगि: A B D E F G read योगिणिहत्ता उवसंपज्जित्ताणं विहरह, but उवसंपज्जित्ताणं is here clearly out of place, nor does it occur in all other parallel passages.