________________
उवासगदसाणं सत्तम अझयणं ।
१२५
तए रणं समणे भगवं महावीरे अन्नया कयाइ पालासपुराना सहस्सम्बवणाओं पडिनिग्गच्छइ, रत्ता बहिया जणवयविहारं विहरइ॥२१२॥ .
तर णं से सदालपुत्ते समोवासर जार अभिगयजीवाजीवे जाव* विहरइ ॥२१३॥
तर णं से गोसाले मङ्खलिपुत्ते इमीसे कहाए लडे समाणे, "एवं खलु सदालपुत्ते आजीवियसमयं वमित्ता' समणाणं निग्गन्याणं दिदि पडिवन्ने, तं गच्छामि णं सदालपुत्तं आजीविनवासयं समणाणं निग्गन्याणं दिढेि वामेत्ता' पुणरवि आजीवियदिदि गेहावित्तर” त्ति कट्ठ एवं सम्मेहेइ०, २त्ता आजीवियसङ्घसम्परिवुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा २ तेणेव उवागच्छइ, २त्ता आजीविय
* See footnote t on p. २०
__RA BG om. २A B G कयाई। ३ F पडिनिक्ख मह । 8 G गोसालिए। ५F वामित्ता; G चहत्ता । A B only याजीवी, D E याजीवि, G ग्राजीव ; but F याजीवि उवास । ७ D E F वामित्ता। CA दिटुं । ६ D गेराह वेत्तर, 6 गिगहवेत्तय, F गि यह वित्तए। १० F G संपेह।। ११ A B F नगरे । १२ D E सहा ।