________________
उवासगद साणं सत्तमं अज्झयणं ।
११३ इमेयारूंवे' अज्झत्यिए ४२*। “एस णं समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव' तच्चकम्मसम्पयासम्पउत्ते । तं सेयं खल मम समणं भगवं महावीरं वन्दित्ता नमंसित्तार पाडिहारिएणं पीढफलग जावा उवनिमन्तित्तर” एवं सम्मेहेइ', २त्ता उट्ठाए उट्टेड, २त्ता समणं भगवं महावीरं वन्दइ नमंसइ, २त्ता एवं वयासी। “एवं खलु, भन्ते, मम पोलासपुरस्म नयरस्स११ बहिया पञ्च कुम्भकारावणसया। तत्य णं तुब्से पाडिहारियं पीढ जावा संथारयं आगिरिहत्ताणं ३ विहरह१४” ॥ १६३ ॥
तर णं समणे भगवं महावीरे५ सदालपुत्तस्स
* See the rest in $66 on p. २०, also footnote s on p. ३२. + Supplr the rest from $ 137.
१ D E इमे एयारूवे । २ A F have both the numeral letter' ह (=4) and the numeral figure ४ ; B only ४ ; Donly ५; E G om. ३ D E only उप्य रमणाणे । ४ A B D F G om. तच, E संपत्ते । ५ B D E मम । ६ G often spells नर्मुस । ७ D E पडिहारिएणं । CA B G • फतह । ६G संपेहइ । १० D E G मम । ११ A B F नगरस्म । १२ E संथारियसि । १३ A B D F उगिमिहत्ताणं । १४ A विहरिह, B D E F G विहरह। १५ A B om.
16