________________
सत्तमस्म अगस्त
पुत्तं आजीविओवासयं एवं वयासी। “से नणं, सहालपुत्ता, कल्लं तुमं पुवावरणहकालसमयंसि जेणेव असोगवणिया जावर विहरसि। तर णं तुभं एगे देवे अन्तियं पाउन्भवित्था। तए णं से देवे अन्तलिक्वपडिवन्ने एवं वयासी। "हं भा सद्दालपुत्ता,"" तं चेव सव्वं जावां " पज्जुवासिस्सामि"" । से नूणं, सहालपुत्ता, अट्टे समढे?” ॥
"हंता, अत्यि११”॥
"ना २ खलु, सद्दालपुत्ता, तेणं देवेणं गोसालं मङ्खलिपुत्तं पणिहाय एवं वुत्ते” ॥ १६२॥
तर णं तस्स सदालपुत्तस्स आजीवित्रावासयस्म समणेणं भगवया महावीरेणं" एवं वुत्तस्स समाणस्स
* See the rest in $ 185.. + Supply the rest from 88 187, 188.
१ F only पुव्वावरणहकाले । २ D E pref. तं । ३ A विहरसंति, B विरसि, D E G विहरइ, F विहरिसे। ४ A तुमं, F तुन्भे, see note to translation of $ 173. ५E अंतिए । ६ B D E G om. ७ B F only अंतलिक्खे। CDE transpose जाव सव्वं । A G read पज्जवासामि। १० A F अत्ये समस्ये, B अत्ये समझे। ११ B अत्थिं । १२ B D E F G pref. तं । १३ D E पणिधाय। १४ A B D E F G om. १५A B G om., D E only ३ ।